Skip to main content

Synonyma

yamunā-antaḥ-jale
v hlubinách řeky Yamuny — Śrīmad-bhāgavatam 9.6.39-40
yamunā-pulināni ca
a břehy řeky Yamuny — Śrīmad-bhāgavatam 10.11.36
yamunā-darśana
setkání s řekou Jamunou — Śrī caitanya-caritāmṛta Madhya 17.154
gaṅgā-yamunā
řeky Ganga a Jamuna — Śrī caitanya-caritāmṛta Madhya 19.40
yamunā-pāre grāma
jeho sídlo na druhém břehu Jamuny. — Śrī caitanya-caritāmṛta Madhya 18.82
yamunā pāra hañā
poté, co překročil řeku Jamunu — Śrī caitanya-caritāmṛta Madhya 18.66
yamunā-jala
voda Jamuny — Śrī caitanya-caritāmṛta Antya 18.90
yamunā-jñāne
chápání jako Jamuny. — Śrī caitanya-caritāmṛta Madhya 3.26
yamunā-kūlāt
od řeky Yamuny — Śrīmad-bhāgavatam 9.4.42
yamunā-pulina
břeh řeky Jamuny — Śrī caitanya-caritāmṛta Madhya 2.56, Śrī caitanya-caritāmṛta Antya 6.90
břeh Jamuny — Śrī caitanya-caritāmṛta Madhya 13.143
yamunā-smaraṇa
vzpomínka na řeku Jamunu — Śrī caitanya-caritāmṛta Madhya 8.11
yamunā-tīre
na břehu Yamuny — Śrīmad-bhāgavatam 10.11.41
na břehu Jamuny — Śrī caitanya-caritāmṛta Madhya 23.37
yamunā-upakūlāḥ
na břehu Jamuny — Śrī caitanya-caritāmṛta Antya 15.32
yamunā
řeka Yamunā — Śrīmad-bhāgavatam 3.2.27
Yamunā — Śrīmad-bhāgavatam 5.19.17-18
řeka Jamuna — Śrī caitanya-caritāmṛta Madhya 1.93, Śrī caitanya-caritāmṛta Madhya 3.34, Śrī caitanya-caritāmṛta Madhya 3.36, Śrī caitanya-caritāmṛta Madhya 3.36, Śrī caitanya-caritāmṛta Madhya 3.37, Śrī caitanya-caritāmṛta Madhya 16.280, Śrī caitanya-caritāmṛta Antya 18.1, Śrī caitanya-caritāmṛta Antya 18.109
řeku Jamunu — Śrī caitanya-caritāmṛta Madhya 3.25, Śrī caitanya-caritāmṛta Madhya 17.150
Jamuna — Śrī caitanya-caritāmṛta Madhya 18.77
Jamuny — Śrī caitanya-caritāmṛta Antya 14.94
yamunā-ākarṣaṇa
přivolání řeky Jamuny — Śrī caitanya-caritāmṛta Ādi 17.117