Skip to main content

Synonyma

bhartuḥ antikam
za svým manželem — Śrīmad-bhāgavatam 9.20.19
bhartuḥ
mistra — Śrīmad-bhāgavatam 1.7.13-14
pána — Śrīmad-bhāgavatam 1.7.39
mistrovi — Śrīmad-bhāgavatam 1.7.51
jejich manžela — Śrīmad-bhāgavatam 1.11.39
o Pánu — Śrīmad-bhāgavatam 3.2.3
Pána — Śrīmad-bhāgavatam 3.4.5
Nejvyššího Pána — Śrīmad-bhāgavatam 3.15.17, Śrīmad-bhāgavatam 3.15.25
jejího manžela — Śrīmad-bhāgavatam 3.17.2
jejího manžela, Kaśyapy — Śrīmad-bhāgavatam 3.19.23
svého manžela — Śrīmad-bhāgavatam 3.23.24, Śrīmad-bhāgavatam 3.23.35, Śrīmad-bhāgavatam 4.23.22, Śrīmad-bhāgavatam 4.28.49, Śrīmad-bhāgavatam 9.1.30, Śrīmad-bhāgavatam 9.3.21, Śrīmad-bhāgavatam 9.9.36
manžela — Śrīmad-bhāgavatam 4.3.13, Śrīmad-bhāgavatam 4.23.20, Śrīmad-bhāgavatam 6.18.27-28, Śrīmad-bhāgavatam 6.19.2-3, Śrīmad-bhāgavatam 7.7.12, Śrī caitanya-caritāmṛta Ādi 16.41
nosiče, těla — Śrīmad-bhāgavatam 5.10.9
toho, kdo nese královská nosítka — Śrīmad-bhāgavatam 5.10.21
našeho pána — Śrīmad-bhāgavatam 8.21.11
našemu pánovi — Śrīmad-bhāgavatam 8.21.13
svého muže, Pána Rāmacandry — Śrīmad-bhāgavatam 9.10.55
způsobené jejím manželem — Śrīmad-bhāgavatam 9.18.34
svého pána — Śrīmad-bhāgavatam 10.4.30
pána, Kṛṣṇy — Śrīmad-bhāgavatam 10.13.37
vládce, Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 5.140
vládce — Śrī caitanya-caritāmṛta Madhya 24.88
prajā-bhartuḥ
toho, jehož starostí je péče o blaho občanů — Śrīmad-bhāgavatam 1.8.50
s ochráncem živých bytostí — Śrīmad-bhāgavatam 3.13.12
vikuṇṭha-bhartuḥ
Pán Vaikuṇṭhy — Śrīmad-bhāgavatam 3.15.34
sva-bhartuḥ
svého pána — Śrīmad-bhāgavatam 3.16.12
svého manžela — Śrīmad-bhāgavatam 4.4.27
jejich vůdce — Śrīmad-bhāgavatam 8.21.9
viśva-bhartuḥ
udržovateli vesmíru — Śrīmad-bhāgavatam 3.16.24
bhartuḥ nāma
svaté jméno jejich Pána — Śrīmad-bhāgavatam 6.1.30
bhartuḥ tyāga-viśaṅkitām
která měla velký strach, že ji manžel opustí, až porodí nemanželského syna — Śrīmad-bhāgavatam 9.20.37
sātvatām bhartuḥ
ochránce oddaných — Śrīmad-bhāgavatam 10.6.3
gopī-bhartuḥ
Nejvyššího Pána, který udržuje naživu gopīŚrī caitanya-caritāmṛta Madhya 13.80