Skip to main content

Word for Word Index

amṛta-abdheḥ
que es el océano de néctar — CC Madhya-līlā 13.80
adhara-amṛta
el néctar de los labios — CC Madhya-līlā 2.32, CC Antya-līlā 16.94, CC Antya-līlā 16.127, CC Antya-līlā 16.135
la dulzura de los labios — CC Antya-līlā 15.23
néctar de los labios — CC Antya-līlā 16.97
kṛṣṇa-adhara-amṛta
el néctar de los labios de Kṛṣṇa — CC Antya-līlā 16.102, CC Antya-līlā 16.138
nija-adhara-amṛta
el néctar de Tus labios — CC Antya-līlā 16.133
akhila-rasa-amṛta-mūrtiḥ
el receptáculo de todo placer, en el que existen todas las melosidades de servicio devocional, a saber: śānta, dāsya, sakhya, vātsalya y mādhuryaCC Madhya-līlā 8.142
amṛta-ambhodhau
en el océano de néctar — Śrīmad-bhāgavatam 6.12.22
amṛta-ambu
agua tan pura como el néctar — Śrīmad-bhāgavatam 8.2.25
amṛta-sama
como el néctar — CC Antya-līlā 10.161, CC Antya-līlā 17.28
amṛta-karpūra
una receta a base de leche y alcanfor — CC Antya-līlā 10.26
amṛta ha-ite
que el néctar — CC Antya-līlā 6.116
amṛta-anna
arroz nectáreo — CC Antya-līlā 12.133
amṛta-bhujaḥ
aquellos que han probado ese néctar — Bg. 4.30
amṛta-udbhavam
producido al batir el océano — Bg. 10.27
amṛta
néctar — Bg. 18.37, Śrīmad-bhāgavatam 1.1.3, Śrīmad-bhāgavatam 2.7.13, Śrīmad-bhāgavatam 2.7.21, CC Madhya-līlā 12.213, CC Antya-līlā 6.110, CC Antya-līlā 6.320, CC Antya-līlā 16.93, CC Antya-līlā 16.144
comida para los seres humanos — Śrīmad-bhāgavatam 2.6.1
nectárea — Śrīmad-bhāgavatam 3.15.22
néctar — Śrīmad-bhāgavatam 3.16.6, Śrīmad-bhāgavatam 3.21.38-39, Śrīmad-bhāgavatam 4.7.44, CC Ādi-līlā 7.89-90, CC Ādi-līlā 17.85, CC Madhya-līlā 15.214
dulce — Śrīmad-bhāgavatam 3.23.29
néctar, eterno — Śrīmad-bhāgavatam 4.9.11
nectáreas — Śrīmad-bhāgavatam 4.16.1, Śrīmad-bhāgavatam 4.16.3
de néctar — Śrīmad-bhāgavatam 4.29.41, CC Ādi-līlā 4.259
vida eterna — Śrīmad-bhāgavatam 5.4.14
del néctar — Śrīmad-bhāgavatam 6.9.39
y el océano muy dulce — Śrīmad-bhāgavatam 7.4.17
vida eterna. — Śrīmad-bhāgavatam 7.15.47
con néctar — Śrīmad-bhāgavatam 8.8.33
eterna — CC Ādi-līlā 7.85
nectáreo — CC Ādi-līlā 9.27
del néctar — CC Madhya-līlā 8.211, CC Antya-līlā 17.69
nectáreas — CC Madhya-līlā 19.181
nectárea — CC Madhya-līlā 19.182
que es como néctar — CC Madhya-līlā 25.151
de néctar — CC Antya-līlā 4.64, CC Antya-līlā 15.14, CC Antya-līlā 15.68
al néctar. — CC Antya-līlā 16.97
el néctar — CC Antya-līlā 17.44
amṛta-upamam
como un néctar — Bg. 18.38
amṛta-arthinaḥ
aspirando a saborear el néctar — Śrīmad-bhāgavatam 2.10.26
amṛta-ayanāni
igual que néctar — Śrīmad-bhāgavatam 3.1.9