Skip to main content

Word for Word Index

amṛta-oghāt
del néctar. — Śrīmad-bhāgavatam 3.5.10
amṛta-kalā
como la Luna — Śrīmad-bhāgavatam 3.21.45-47
amṛta-mayān
hechos de néctar — Śrīmad-bhāgavatam 4.15.17
amṛta-mūrtinā
como la Luna — Śrīmad-bhāgavatam 4.16.9
amṛta-āsava
néctar como miel — Śrīmad-bhāgavatam 5.2.6
amṛta-maṇi
la joya Kaustubha — Śrīmad-bhāgavatam 5.3.3
amṛta-maya
como el néctar — Śrīmad-bhāgavatam 5.8.25
amṛta-vat
como néctar — Śrīmad-bhāgavatam 5.9.11
amṛta-kalpāni
tan dulces como el néctar — Śrīmad-bhāgavatam 5.16.16
amṛta-mayāya
que concede vida eterna — Śrīmad-bhāgavatam 5.18.18
amṛta-mayaḥ
la fuente de la sustancia de la vida — Śrīmad-bhāgavatam 5.22.10
pleno de rayos reconfortantes — Śrīmad-bhāgavatam 9.14.3
amṛta-kalayā
con las gotas de néctar — Śrīmad-bhāgavatam 6.9.41
amṛta-syandi-kara
de su mano, que produce néctar — Śrīmad-bhāgavatam 6.11.12
mahā-amṛta
en el gran océano de la nectárea bienaventuranza espiritual — Śrīmad-bhāgavatam 7.9.43
néctar trascendental — CC Madhya-līlā 12.197
siddha-amṛta-rasa-spṛṣṭāḥ
los demonios, al entrar en contacto con el poderoso líquido de néctar místico — Śrīmad-bhāgavatam 7.10.60
amṛta-yantritaḥ
cautivado por el néctar. — Śrīmad-bhāgavatam 7.13.20
amṛta-utpādane
en generar néctar — Śrīmad-bhāgavatam 8.6.21
amṛta-arthe
para obtener néctar — Śrīmad-bhāgavatam 8.6.32, Śrīmad-bhāgavatam 8.7.1
amṛta-artham
para obtener néctar — Śrīmad-bhāgavatam 8.7.5
amṛta-arthibhiḥ
deseosos de obtener el néctar batiendo — Śrīmad-bhāgavatam 8.8.31
amṛta-ābhṛtam
llena de néctar — Śrīmad-bhāgavatam 8.8.35
amṛta-bhājane
lleno de néctar — Śrīmad-bhāgavatam 8.8.36
amṛta-bhājanam
el recipiente de néctar. — Śrīmad-bhāgavatam 8.9.11
la vasija llena de néctar — Śrīmad-bhāgavatam 8.9.12
amṛta-bhūḥ
cuyo advenimiento es siempre inmortal — Śrīmad-bhāgavatam 8.18.1
mādhurya-amṛta
el néctar de la dulzura — CC Ādi-līlā 4.139
néctar de la dulzura — CC Ādi-līlā 4.149
del néctar de la dulzura — CC Madhya-līlā 21.146
rasa-amṛta
el néctar de tal sabor — CC Ādi-līlā 6.105-106
el néctar de la devoción, o melosidades trascendentales — CC Madhya-līlā 8.141
kṛṣṇa-prema-amṛta varṣe
siempre derrama torrentes de servicio devocional — CC Ādi-līlā 11.30
kṛṣṇa-prema-amṛta-pūra
el néctar del servicio devocional a Kṛṣṇa. — CC Ādi-līlā 11.40
vaṁśī-gāna-amṛta-dhāma
la morada del néctar que proviene de las canciones de la flauta — CC Madhya-līlā 2.29
lāvaṇya-amṛta-janma-sthāna
el lugar de donde nace el néctar de la belleza — CC Madhya-līlā 2.29
amṛta-nindaka
que competían con el néctar — CC Madhya-līlā 3.46
amṛta-keli-nāma
llamado amṛta-keliCC Madhya-līlā 4.117
amṛta-samāna
como el néctar. — CC Madhya-līlā 4.117
igual al néctar — CC Madhya-līlā 14.225