Skip to main content

Synonyma

tat-amala-pada-padme
u neposkvrněných lotosových nohou Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 20.154
pada-ambhojau
jejichž lotosové nohy — Śrī caitanya-caritāmṛta Ādi 1.15, Śrī caitanya-caritāmṛta Antya 1.5
śloka-anurūpa pada
další verše následující tento jeden verš — Śrī caitanya-caritāmṛta Antya 1.76
pāda-aravinda
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 20.59, Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26
pada-artha
významy — Śrī caitanya-caritāmṛta Antya 17.40
hasta-pada-aṅguli
prsty na rukou a na nohou — Śrī caitanya-caritāmṛta Antya 3.210
pāda-aṅguṣṭha
svůj palec u nohy — Śrī caitanya-caritāmṛta Antya 12.50
bhakta-pada-dhūli
prach z lotosových nohou oddaného — Śrī caitanya-caritāmṛta Antya 16.60
bhakta-pada-jala
voda, která omyla nohy oddaného — Śrī caitanya-caritāmṛta Antya 16.60
bhāgavata paḍa
čti Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 5.131, Śrī caitanya-caritāmṛta Antya 13.121
pāda cāpi'
masírující nohy — Śrī caitanya-caritāmṛta Antya 19.73
pada dhari'
polož své lotosové nohy a — Śrī caitanya-caritāmṛta Antya 6.133
když položil své nohy — Śrī caitanya-caritāmṛta Antya 6.138
pada-dhūli
prach z nohou — Śrī caitanya-caritāmṛta Ādi 6.65-66, Śrī caitanya-caritāmṛta Madhya 15.82, Śrī caitanya-caritāmṛta Madhya 25.272, Śrī caitanya-caritāmṛta Antya 6.154
prach z lotosových nohou — Śrī caitanya-caritāmṛta Antya 7.46
pada-dhūli-sama
zrnkem prachu u Tvých lotosových nohou — Śrī caitanya-caritāmṛta Antya 20.34
nija-pada-dāna
útočiště u Tvých lotosových nohou. — Śrī caitanya-caritāmṛta Antya 11.5
kṛṣṇa-pada-dāsī
služebnice u lotosových nohou Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 20.48
gaura-pāda-padma
lotosové nohy Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 5.106
hasta-pāda
ruka a noha — Śrī caitanya-caritāmṛta Antya 14.65-66
ruce a nohy — Śrī caitanya-caritāmṛta Antya 17.21
hasta-pada
ruce a nohy — Śrī caitanya-caritāmṛta Antya 17.16
ruka a noha — Śrī caitanya-caritāmṛta Antya 18.52
pāda-jala
vodu po umytí nohou — Śrī caitanya-caritāmṛta Antya 16.43
kala-pada
rytmy — Śrī caitanya-caritāmṛta Madhya 24.56, Śrī caitanya-caritāmṛta Antya 17.31
pada-kamalam
lotosovým nohám — Śrī caitanya-caritāmṛta Madhya 19.134, Śrī caitanya-caritāmṛta Antya 1.212
śrī-yuta-pada-kamalam
u vznešených lotosových nohou — Śrī caitanya-caritāmṛta Antya 2.1
vznešeným lotosovým nohám — Śrī caitanya-caritāmṛta Antya 3.1
kara-pada-tala
dlaně a chodidla — Śrī caitanya-caritāmṛta Antya 15.76
kare pāda-samvāhana
masíroval mu nohy — Śrī caitanya-caritāmṛta Antya 13.95
pāda prakṣālana kari'
po umytí Jeho nohou — Śrī caitanya-caritāmṛta Antya 12.124
pāda-sevāya mati
její touha sloužit lotosovým nohám — Śrī caitanya-caritāmṛta Antya 20.60
nāndī-śloka paḍa
prosím přednes úvodní verš — Śrī caitanya-caritāmṛta Antya 1.127
pada
verše — Śrī caitanya-caritāmṛta Madhya 3.121, Śrī caitanya-caritāmṛta Antya 13.79
nohu — Śrī caitanya-caritāmṛta Antya 14.24, Śrī caitanya-caritāmṛta Antya 14.29
jeden verš — Śrī caitanya-caritāmṛta Antya 15.83
verš — Śrī caitanya-caritāmṛta Antya 15.85, Śrī caitanya-caritāmṛta Antya 15.89, Śrī caitanya-caritāmṛta Antya 19.84
pada-reṇu
prach z nohou — Śrī caitanya-caritāmṛta Ādi 5.230, Śrī caitanya-caritāmṛta Antya 11.54
prach z lotosových nohou — Śrī caitanya-caritāmṛta Antya 20.152
prabhu-pada
lotosové nohy Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 15.290, Śrī caitanya-caritāmṛta Antya 2.147