Skip to main content

Word for Word Index

mahā-abhiṣekeṇa
bañándole en una gran ceremonia de abhiṣekaŚrīmad-bhāgavatam 8.15.4
mahā-acalaḥ
the great mountain. — Śrīmad-bhāgavatam 8.12.45
mahā-adriṇā
con la gran montaña Mandara — Śrīmad-bhāgavatam 8.7.13
mahā-ahinā
con la gran serpiente (Vāsuki). — Śrīmad-bhāgavatam 8.24.36
mahā-ambhodhau
en las aguas de la inundación — Śrīmad-bhāgavatam 8.24.54
mahā-anubhāvaḥ
Bali Mahārāja, que era un alma grande y excelsa — Śrīmad-bhāgavatam 8.23.1
mahā-anubhāvāya
cuya existencia es inconcebible — Śrīmad-bhāgavatam 8.6.8
mahā-anubhāvāḥ
los brāhmaṇas excelsos. — Śrīmad-bhāgavatam 8.15.4
mahā-arṇave
en el gran océano de la inundación — Śrīmad-bhāgavatam 8.24.44
mahā-arṇavāya
el gran océano de conocimiento, o el gran océano en que vierten sus aguas todos los ríos del conocimiento — Śrīmad-bhāgavatam 8.3.15
su-mahā-balaḥ
el muy poderoso Jambhāsura. — Śrīmad-bhāgavatam 8.11.14
mahā-bhujaiḥ
con grandes brazos — Śrīmad-bhāgavatam 8.10.39
mahā-bhāge
¡oh, muy afortunada! — Śrīmad-bhāgavatam 8.16.59
mahā-bilam
en el planeta llamado Sutala. — Śrīmad-bhāgavatam 8.23.11-12
mahā-deva
¡oh, gran semidiós! — Śrīmad-bhāgavatam 8.7.21
mahā-devaḥ
el Señor Śiva — Śrīmad-bhāgavatam 8.7.42
mahā-dhanaiḥ
con muy valiosas — Śrīmad-bhāgavatam 8.10.13-15
mahā-gajāḥ
grandes elefantes. — Śrīmad-bhāgavatam 8.10.47
mahā-ghanāḥ
grandes nubes — Śrīmad-bhāgavatam 8.10.49
mahā-indra
el rey Indra — Śrīmad-bhāgavatam 8.5.17-18
mahā-indram
al rey del cielo — Śrīmad-bhāgavatam 8.10.41
mahā-indraḥ
fue posible el rey Indra — Śrīmad-bhāgavatam 8.5.39
el rey del cielo, Indra — Śrīmad-bhāgavatam 8.6.30, Śrīmad-bhāgavatam 8.8.10
mahā-indrāya
Indra, el rey del cielo — Śrīmad-bhāgavatam 8.23.19
mahā-iṣubhiḥ
flechas muy poderosas — Śrīmad-bhāgavatam 8.11.23
mahā-javam
de extraordinario poder — Śrīmad-bhāgavatam 8.11.31
mahā-kalpe
gran milenio — Śrīmad-bhāgavatam 8.24.11
mahā-maṇi-kirīṭena
con un yelmo tachonado de piedras preciosas — Śrīmad-bhāgavatam 8.6.3-7
mahā-kāruṇikam
de extraordinaria misericordia — Śrīmad-bhāgavatam 8.24.14
mahā-ṛṣayaḥ
las grandes personas santas — Śrīmad-bhāgavatam 8.18.13
mahā-ātmanaḥ
que es un gran devoto del Señor — Śrīmad-bhāgavatam 8.2.9-13
de la gran personalidad (el Señor Śiva) — Śrīmad-bhāgavatam 8.12.33
mahā-rathaḥ
Bali Mahārāja, el gran auriga — Śrīmad-bhāgavatam 8.15.8-9
mahā-rāja
¡oh, rey Parīkṣit! — Śrīmad-bhāgavatam 6.16.14, Śrīmad-bhāgavatam 8.4.14
¡oh, rey! — Śrīmad-bhāgavatam 8.13.35
mahā-manāḥ
el de amplia mente. — Śrīmad-bhāgavatam 8.15.36
el gran devoto — Śrīmad-bhāgavatam 8.22.15
mahā-mṛdhe
en el gran campo de batalla. — Śrīmad-bhāgavatam 8.11.3
mahā-vibhūteḥ
de la persona que está dotada con todas las opulencias maravillosas — Śrīmad-bhāgavatam 8.20.22
mahā-matiḥ
la muy inteligente persona — Śrīmad-bhāgavatam 8.6.30