Skip to main content

Synonyma

tāla-vana-asi-patraiḥ
listů palem, které jsou jako meče — Śrīmad-bhāgavatam 5.26.15
vana-gajaḥ
slon vycházející z lesa — Śrīmad-bhāgavatam 5.5.30
vana-gataḥ
vstoupil do lesa — Śrīmad-bhāgavatam 9.3.2
vana-gocaraḥ
obojživelné — Śrīmad-bhāgavatam 3.18.2
chodil do lesa — Śrīmad-bhāgavatam 4.13.40
vana-gocarān
lesní zvířata. — Śrīmad-bhāgavatam 4.26.5
vana-gocarāḥ
žijící v lese — Śrīmad-bhāgavatam 3.18.10
vana-goṣṭhayoḥ
ve Vṛndāvanu i v lesích. — Śrīmad-bhāgavatam 10.13.27
vana-kuñjara
divokými slony — Śrīmad-bhāgavatam 4.6.30
vana-mālayā
květinovými girlandami — Śrīmad-bhāgavatam 1.11.27
květinovou girlandou — Śrīmad-bhāgavatam 2.2.10, Śrīmad-bhāgavatam 4.30.7
květinová girlanda — Śrīmad-bhāgavatam 3.8.31
s girlandou z čerstvých květů — Śrīmad-bhāgavatam 3.15.40
girlandou z lesních květů — Śrīmad-bhāgavatam 3.28.15
girlanda květů — Śrīmad-bhāgavatam 8.18.3
vana-mālikayā
s girlandami z čerstvých květů — Śrīmad-bhāgavatam 3.15.28
vana-mālinam
s květinovou girlandou — Śrīmad-bhāgavatam 4.8.47
vana-mālinaḥ
s girlandami z lesních květů — Śrīmad-bhāgavatam 10.13.47-48
vana-mālinīm
s květinovými girlandami — Śrīmad-bhāgavatam 8.6.3-7
vana-mālā
girlanda z lesních květů — Śrīmad-bhāgavatam 5.3.3
girlanda z květů — Śrīmad-bhāgavatam 5.7.7
girlandou z lesních květů — Śrīmad-bhāgavatam 6.4.35-39
vana-mālī
ověnčené girlandou z lesních květů — Śrīmad-bhāgavatam 4.7.21
vana-okasaḥ
žijí v lese — Śrīmad-bhāgavatam 4.9.20-21
obyvatele lesa — Śrīmad-bhāgavatam 5.19.7
chovající se jako zvíře v džungli — Śrīmad-bhāgavatam 7.2.7-8
vana-okasā
který žije v lese — Śrīmad-bhāgavatam 10.4.36
vana-okaḥ
žijící v lese — Śrīmad-bhāgavatam 9.9.25
vana-ruha
lotosový květ — Śrīmad-bhāgavatam 5.3.3
vana-rājayaḥ
zelené stromy a rostliny byly také velmi příjemné na pohled — Śrīmad-bhāgavatam 10.3.1-5
vana-rāji
háje stromů — Śrīmad-bhāgavatam 3.21.40
vana-rājini
kde byl hustý porost — Śrīmad-bhāgavatam 10.10.4
vana-srajaḥ
květinová girlanda — Śrīmad-bhāgavatam 3.8.24
vana-vāsa
ve vyhnanství v lese — Śrīmad-bhāgavatam 1.8.24
vana
lesy — Śrīmad-bhāgavatam 1.8.40, Śrīmad-bhāgavatam 5.5.30, Śrī caitanya-caritāmṛta Ādi 5.20, Śrī caitanya-caritāmṛta Madhya 8.11, Śrī caitanya-caritāmṛta Madhya 17.192
les — Śrīmad-bhāgavatam 4.6.19-20
vana-ādibhiḥ
lesy atd. — Śrīmad-bhāgavatam 5.1.40
vana-āśāya
s touhou pobavit se piknikem v lese — Śrīmad-bhāgavatam 10.12.1
vana-śobha
krása lesa — Śrīmad-bhāgavatam 10.12.6