Skip to main content

Synonyma

agati-eka-gatim
jedinému útočišti pro podmíněné duše, které neznají cíl života — Śrī caitanya-caritāmṛta Madhya 21.1
eka-agra
dokonalá pozornost — Śrīmad-bhāgavatam 4.24.79
eka-agra-manāḥ
s plnou pozorností — Śrīmad-bhāgavatam 4.29.82
eka-agram
pozornost soustředěnou na jediný bod — Bg. 6.11-12
eka-agrayā
s upřenou pozorností — Śrīmad-bhāgavatam 8.17.2-3
eka-agreṇa
s neochvějnou pozorností — Bg. 18.72
eka-agryeṇa
se soustředěnou pozorností — Śrīmad-bhāgavatam 5.2.2
eka-akṣaram
jednu slabiku — Bg. 8.13
eka-anta
čistá — Śrīmad-bhāgavatam 1.15.33
absolutně — Śrīmad-bhāgavatam 1.15.50
jeden, který nemá k sobě rovného — Śrīmad-bhāgavatam 3.6.37
dharma-eka-antasya
pro toho, kdo je zaměstnán v nejvyšší službě — Śrīmad-bhāgavatam 1.2.9
eka-antataḥ
neochvějná — Śrīmad-bhāgavatam 5.6.16
eka anucara
jeden následovník — Śrī caitanya-caritāmṛta Madhya 16.161
eka-ṣaṣṭi artha
šedesát jedna různých významů tohoto verše — Śrī caitanya-caritāmṛta Madhya 25.162
eka-arṇave
oceánem potopy — Śrīmad-bhāgavatam 8.24.34-35
eka manvantara-avatārera
pouze jednoho rysu Pána, jmenovitě manvantara-avatārůŚrī caitanya-caritāmṛta Madhya 20.324
eka-ayanaḥ
tělo obyčejné živé bytosti zcela závisí na hmotných prvcích — Śrīmad-bhāgavatam 10.2.27
eka añjali
jednu hrst — Śrī caitanya-caritāmṛta Antya 16.46
eka-aṁśaḥ
jedna část — Śrī caitanya-caritāmṛta Ādi 1.9, Śrī caitanya-caritāmṛta Ādi 5.50
eka-aṁśena
jednou částí — Śrī caitanya-caritāmṛta Ādi 2.20, Śrī caitanya-caritāmṛta Madhya 20.163, Śrī caitanya-caritāmṛta Madhya 20.376
eka aṅge
v jedné končetině — Śrī caitanya-caritāmṛta Ādi 5.166
jednou částí — Śrī caitanya-caritāmṛta Madhya 22.135
eka bahirvāsa
jeden svršek — Śrī caitanya-caritāmṛta Madhya 12.34
he bhuvana-eka-bandho
ó jediný příteli vesmíru — Śrī caitanya-caritāmṛta Madhya 2.65
eka bandī
jednoho vězně — Śrī caitanya-caritāmṛta Madhya 20.6
baḍa-śākhā eka
jedna z největších větví — Śrī caitanya-caritāmṛta Ādi 10.130
eka bhakta
jeden oddaný — Śrī caitanya-caritāmṛta Madhya 10.94
eka eka bhakta-gṛhe
v domě jednoho oddaného za druhým — Śrī caitanya-caritāmṛta Madhya 15.15
eka bhakta-vyādhera
jeden oddaný, který byl lovcem — Śrī caitanya-caritāmṛta Madhya 24.229
eka-bhaktyā
výlučnou oddaností — Śrīmad-bhāgavatam 3.24.43
eka bhaumika
jeden statkář — Śrī caitanya-caritāmṛta Madhya 20.17
eka-bhavena
v jednom životě — Śrīmad-bhāgavatam 4.9.30
eka bhikṣā
jedno přání — Śrī caitanya-caritāmṛta Madhya 19.249
eka eka bhogera
každé obětování — Śrī caitanya-caritāmṛta Madhya 15.239
eka-cauṭhi bhāta
čtvrtinu nádoby s rýží — Śrī caitanya-caritāmṛta Antya 8.57-58
eka-bhāve
v nepřetržité extázi — Śrī caitanya-caritāmṛta Ādi 10.17
eka-bhāvena
přijímat jako kvalitativně totožné — Śrīmad-bhāgavatam 4.31.18
eka-bhāvānām
s jednou podstatou — Śrīmad-bhāgavatam 4.7.54
eka-bhūtena
velmi pozorně — Śrīmad-bhāgavatam 4.8.51