Skip to main content

Synonyma

brahma-viṣṇu-śiva- abhidhām
jako Pán Brahmā, Pán Viṣṇu nebo Pán Śiva. — Śrīmad-bhāgavatam 8.7.23
acala brahma
nehybný Brahman — Śrī caitanya-caritāmṛta Madhya 10.163
sa-brahma-cara-acaram
všech živých bytostí včetně brāhmaṇůŚrīmad-bhāgavatam 6.13.8-9
brahma-saṁhitā-adhyāya
jednu kapitolu z Brahma-saṁhityŚrī caitanya-caritāmṛta Madhya 9.237
advaita-brahma-vāda
pojetí neosobního Brahmanu — Śrī caitanya-caritāmṛta Madhya 18.187
brahma-aikya
splynutí s Brahmanem. — Śrī caitanya-caritāmṛta Ādi 3.18
brahma-akṣaram
transcendentálních písmen — Śrīmad-bhāgavatam 2.1.17
praṇava-mantru (oṁ) — Śrīmad-bhāgavatam 5.8.1
brahma-anta
konče Pánem Brahmou — Śrīmad-bhāgavatam 7.6.20-23
brahma-ātma-anubhavaḥ
vnímání svého postavení Nejvyšší Duše — Śrīmad-bhāgavatam 5.15.7
brahma-sukha-anubhūtyā
s Kṛṣṇou, jenž dává brahma-sukha (Kṛṣṇa je Parabrahman a je zdrojem své osobní záře) — Śrīmad-bhāgavatam 10.12.7-11
brahma-kula-anugaḥ
následující pokyny brāhmaṇůŚrīmad-bhāgavatam 7.11.15
brahma anūcuḥ
studovali VedyŚrīmad-bhāgavatam 3.33.7
brahma-śāpaḥ api
ani prokletí od brāhmaṇyŚrīmad-bhāgavatam 9.4.13
brāhma-astram
nejvyšší zbraň — Śrīmad-bhāgavatam 1.7.29
brahma-aṇḍa
vesmíry — Śrī caitanya-caritāmṛta Ādi 2.43
vesmírů — Śrī caitanya-caritāmṛta Ādi 2.50
brahma-aṇḍa-gaṇera
množství vesmírů — Śrī caitanya-caritāmṛta Ādi 2.105
brahma-aṇḍe
ve vesmírech — Śrī caitanya-caritāmṛta Ādi 2.15
brahma-aṇḍera gaṇa
shluky vesmírů. — Śrī caitanya-caritāmṛta Ādi 5.66
brahmā bale
Brahmā řekl — Śrī caitanya-caritāmṛta Madhya 21.82
brahma-bandho
ó nezpůsobilý synu brāhmaṇyŚrīmad-bhāgavatam 7.5.26
brahma-bandhoḥ
pokleslého brāhmaṇyŚrīmad-bhāgavatam 1.7.16
brahma-bandhum
příbuzný brāhmaṇyŚrīmad-bhāgavatam 1.7.35
brahma-bandhuḥ
příbuzný brāhmaṇyŚrīmad-bhāgavatam 1.7.53-54
přítel brāhmaṇyŚrīmad-bhāgavatam 5.9.9-10
Vāmanadeva v podobě brāhmaṇyŚrīmad-bhāgavatam 8.21.10
kastovní brāhmaṇa bez brāhmaṇských vlastností — Śrī caitanya-caritāmṛta Ādi 17.78
přítel brāhmaṇy, kterému se ani nedá říkat brāhmaṇaŚrī caitanya-caritāmṛta Madhya 7.143
brahma-bandhuṣu
nekvalifikovanému brāhmaṇoviŚrīmad-bhāgavatam 4.7.13
brahma-bandhūnām
příbuzných brāhmaṇůŚrīmad-bhāgavatam 1.7.57
ā-brahma-bhuvanāt
až po Brahmaloku — Bg. 8.16, Śrīmad-bhāgavatam 3.27.27
brahma-bhāvena
vědomi si toho, že jsem Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 10.3.45
brahma-sūtrera bhāṣya
komentář k aforismům Brahma-sūtryŚrī caitanya-caritāmṛta Madhya 25.100
brahma-bhūtam
osvobození realizací totožnosti s Absolutním — Bg. 6.27
kvalitativně stejný se Svrchovaným Absolutnem — Śrīmad-bhāgavatam 1.18.26
brahma-bhūtasya
seberealizované osoby zrozené v bráhmanské rodině — Śrīmad-bhāgavatam 5.9.17
brahma-bhūtaḥ
když zná sám sebe — Bg. 5.24
na úrovni jednoty s Absolutním — Bg. 18.54
osvobozený — Śrīmad-bhāgavatam 4.23.13