Skip to main content

Synonyma

śānta-bhakta
neutrální oddaní — Śrī caitanya-caritāmṛta Madhya 19.189
śānta bhakta
oddaní na neutrální úrovni oddané služby — Śrī caitanya-caritāmṛta Madhya 24.164
śānta-bhaktera
oddaných na úrovni neutrálního vztahu — Śrī caitanya-caritāmṛta Madhya 24.32
śānta-cittāya
jehož mysl je klidná — Śrīmad-bhāgavatam 3.32.42
śānta-dhīḥ
velmi klidná — Śrīmad-bhāgavatam 6.17.36
śānta-dāsya-rase
v transcendentálních náladách neutrality a služby — Śrī caitanya-caritāmṛta Madhya 19.195
śānta haila
uklidnilo se. — Śrī caitanya-caritāmṛta Antya 6.34
uklidnila se — Śrī caitanya-caritāmṛta Antya 16.134
śānta hañā
uklidněna — Śrī caitanya-caritāmṛta Madhya 14.213
śānta hañā yāya
zmírní se. — Śrī caitanya-caritāmṛta Antya 12.106
śānta kari'
poté, co uklidnili — Śrī caitanya-caritāmṛta Ādi 17.252
uklidňující — Śrī caitanya-caritāmṛta Madhya 15.259
mahā-śānta
velmi pokojný. — Śrī caitanya-caritāmṛta Madhya 15.296
śānta-medham
nehybná těla obětních zvířat — Śrīmad-bhāgavatam 4.7.33
śānta-rajasam
jeho vášeň je uklidněna — Bg. 6.27
śānta-rase
na úrovni śānta-rasa neboli neutrality — Śrī caitanya-caritāmṛta Madhya 19.211
v náladě neutrality — Śrī caitanya-caritāmṛta Madhya 19.219
v neutrální náladě — Śrī caitanya-caritāmṛta Madhya 23.54
śānta-ādi rasera
nálad začínajících neutralitou — Śrī caitanya-caritāmṛta Madhya 23.56
śānta-rati
neutrální vnímání — Śrī caitanya-caritāmṛta Madhya 19.183-184
śānta-ratim
připoutanost na úrovni śānta-rasyŚrī caitanya-caritāmṛta Madhya 19.212
śānta-rayaḥ
síla poryvu byla zmenšena — Śrīmad-bhāgavatam 10.7.26
śānta-rūpe
ó matko — Śrīmad-bhāgavatam 3.25.38
ó matko, ztělesnění klidu — Śrī caitanya-caritāmṛta Madhya 22.162
sva-śānta-rūpeṣu
k mírumilovným oddaným Pána — Śrīmad-bhāgavatam 3.2.15
śānta-vigraham
smířlivou osobnost — Śrīmad-bhāgavatam 4.2.2
śānta-vāk
mlčky — Śrīmad-bhāgavatam 4.4.24
śānta-ātmā
klidný — Śrīmad-bhāgavatam 9.2.11-13
śiśira-śānta
tak klidná a chladná — Śrīmad-bhāgavatam 5.8.25
śānta
završené — Śrīmad-bhāgavatam 3.21.37
klidné — Śrīmad-bhāgavatam 3.26.26
mírná — Śrīmad-bhāgavatam 3.26.45
klidní — Śrīmad-bhāgavatam 4.31.3
klidný — Śrī caitanya-caritāmṛta Ādi 3.45, Śrī caitanya-caritāmṛta Ādi 13.120, Śrī caitanya-caritāmṛta Madhya 19.149, Śrī caitanya-caritāmṛta Madhya 22.78-80
mírný — Śrī caitanya-caritāmṛta Ādi 8.55
uklidněného — Śrī caitanya-caritāmṛta Ādi 17.146
uklidněný — Śrī caitanya-caritāmṛta Ādi 17.147
neutrální — Śrī caitanya-caritāmṛta Madhya 8.86, Śrī caitanya-caritāmṛta Madhya 24.164
neutralita — Śrī caitanya-caritāmṛta Madhya 19.185, Śrī caitanya-caritāmṛta Madhya 23.53
úroveň vyrovnanosti — Śrī caitanya-caritāmṛta Madhya 19.214