Skip to main content

Synonyma

yat-nāma
Jehož jméno — Śrīmad-bhāgavatam 6.16.44
Pánovo svaté jméno — Śrīmad-bhāgavatam 9.5.16
jehož svaté jméno — Śrī caitanya-caritāmṛta Antya 3.62
yat-padbhyām
dotykem jejích nohou — Śrīmad-bhāgavatam 4.23.19
yat-pāda-padmam
jeho lotosové nohy — Śrīmad-bhāgavatam 4.4.15
yat-paraḥ
pod čím dohledem — Śrīmad-bhāgavatam 2.5.4
yat-pāda-paṅkeruha
jehož lotosové nohy — Śrīmad-bhāgavatam 7.15.68
yat-plavāḥ
útočiště na lodi v podobě Kṛṣṇových lotosových nohou — Śrīmad-bhāgavatam 10.1.5-7
yat-prajāḥ
obyvatelé paláce. — Śrīmad-bhāgavatam 1.10.27
yat-prasāda
milosti Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.24.49
yat-prasādam
Jehož milost — Śrīmad-bhāgavatam 4.8.30
yat-prasādāt
jehož milostí — Śrī caitanya-caritāmṛta Madhya 20.1
yat-prasūtam
jimž se narodily — Śrīmad-bhāgavatam 6.6.24-26
yat-pravekṣyataḥ
toho, kdo násilím vnikne na toto území — Śrīmad-bhāgavatam 5.17.15
yat-prekṣaṇe
při jehož spatření — Śrī caitanya-caritāmṛta Ādi 4.153
yat-premṇā
jeho láskou — Śrī caitanya-caritāmṛta Madhya 4.1
yat-prīṇanāt
potěšením Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.15.13
yat-pāda
jehož nohy — Śrīmad-bhāgavatam 1.4.11
ten, Jehož nohy — Śrīmad-bhāgavatam 2.7.4
Jehož lotosové nohy — Śrīmad-bhāgavatam 4.21.31
yat-pādayoḥ
Jehož lotosových nohou — Śrīmad-bhāgavatam 5.17.20
Tvým lotosovým nohám — Śrīmad-bhāgavatam 8.22.23
yat-pārśve
vedle něhož — Śrīmad-bhāgavatam 6.18.18
yat-pūjayā
díky uctívání ohně a brāhmaṇůŚrīmad-bhāgavatam 8.16.9
yat-retaḥ
Jeho semeno — Śrīmad-bhāgavatam 8.5.33
yat-roṣa
jehož hněv — Śrīmad-bhāgavatam 9.10.13
yat-rūpam
Jehož podoba — Śrīmad-bhāgavatam 5.25.9
jehož podoba — Śrīmad-bhāgavatam 10.2.42
yat-saṅgāt
ze společnosti s kým — Śrīmad-bhāgavatam 3.31.33
yat-sevayā
službou jemuž — Śrīmad-bhāgavatam 8.24.47
Nejvyšší Pán, službou jemuž — Śrīmad-bhāgavatam 8.24.48
yat-sparśana
díky letmému setkání s Ním — Śrīmad-bhāgavatam 10.12.38
yat-sutaiḥ
jehož syny — Śrīmad-bhāgavatam 9.8.4
yat tapaḥ
meditaci — Śrīmad-bhāgavatam 2.5.7
yat tat
co se tak nazývá — Śrīmad-bhāgavatam 1.5.35
to, co je — Śrīmad-bhāgavatam 1.7.53-54
to, co — Śrīmad-bhāgavatam 8.23.14
to, (o čem meditoval) — Śrīmad-bhāgavatam 9.14.44-45
protože Ty jsi touto podstatou — Śrīmad-bhāgavatam 10.3.24
jako ta, kterou — Śrīmad-bhāgavatam 10.9.20