Skip to main content

Synonyma

satī dadhānā
zvětšující — Śrīmad-bhāgavatam 6.14.52
dvija-satī
manželka brāhmaṇyŚrīmad-bhāgavatam 5.9.7
guṇa-vyatikare sati
když probíhá vzájemné působení kvalit. — Śrīmad-bhāgavatam 3.32.12-15
sati karmaṇi
když pokračuje hmotné jednání — Śrīmad-bhāgavatam 4.29.78
muhyati sati
zmatený — Śrīmad-bhāgavatam 10.13.57
satī-patiḥ
manžel Satī (počestné). — Śrīmad-bhāgavatam 3.14.36
sati
je přítomný — Śrīmad-bhāgavatam 2.2.4
je zde — Śrīmad-bhāgavatam 2.2.4
ó ctnostná ženo — Śrīmad-bhāgavatam 3.26.29
ó ctnostná matko — Śrīmad-bhāgavatam 3.32.21
je správné zaměstnání — Śrīmad-bhāgavatam 4.15.23
v postavení — Śrīmad-bhāgavatam 4.22.28
je — Śrīmad-bhāgavatam 4.22.29
ó ctnostná dívko — Śrīmad-bhāgavatam 4.25.26
ó ctnostná. — Śrīmad-bhāgavatam 6.17.24
část — Śrīmad-bhāgavatam 7.15.61
jsou — Śrīmad-bhāgavatam 8.6.20
ó cnostná ženo — Śrīmad-bhāgavatam 8.16.8
tak — Śrīmad-bhāgavatam 8.16.40
ó počestná ženo — Śrīmad-bhāgavatam 10.3.32
ó svrchovaně počestná ženo. — Śrīmad-bhāgavatam 10.3.43
satī
oddaná — Śrīmad-bhāgavatam 1.7.43
ctnostná, oddaná Pánu. — Śrīmad-bhāgavatam 1.8.17
tak učiněno — Śrīmad-bhāgavatam 1.17.26, Śrīmad-bhāgavatam 1.17.27
neochvějná. — Śrīmad-bhāgavatam 2.1.10
počestná — Śrīmad-bhāgavatam 4.1.38, Śrīmad-bhāgavatam 4.23.21, Śrīmad-bhāgavatam 4.23.26, Śrīmad-bhāgavatam 9.10.55
jménem Satī — Śrīmad-bhāgavatam 4.1.65
Satī. — Śrīmad-bhāgavatam 4.2.3, Śrīmad-bhāgavatam 4.4.8, Śrīmad-bhāgavatam 6.6.19
Satī — Śrīmad-bhāgavatam 4.3.5-7, Śrīmad-bhāgavatam 4.4.3, Śrīmad-bhāgavatam 4.4.27, Śrīmad-bhāgavatam 4.4.28, Śrīmad-bhāgavatam 4.4.29, Śrīmad-bhāgavatam 4.7.58
stala se — Śrīmad-bhāgavatam 4.17.14
kráva — Śrīmad-bhāgavatam 4.19.7
je — Śrīmad-bhāgavatam 4.21.31
věrná žena — Śrīmad-bhāgavatam 7.7.14
ctnostná. — Śrīmad-bhāgavatam 8.18.17
počestná žena. — Śrīmad-bhāgavatam 9.9.34
jelikož byla — Śrīmad-bhāgavatam 9.15.9
nejpočestnější žena. — Śrīmad-bhāgavatam 9.16.13
být v takovém postavení. — Śrīmad-bhāgavatam 9.18.31
nacházející se v tomto stavu. — Śrīmad-bhāgavatam 10.2.19
ctnostná žena — Śrīmad-bhāgavatam 10.4.4