Skip to main content

Synonyma

gopa-abhimāna
považuje se za pasáčka — Śrī caitanya-caritāmṛta Madhya 20.177
nanda-gopā-abhinanditā
ctěná Mahārājem Nandou a matkou Yaśodou — Śrīmad-bhāgavatam 10.5.17
gopa-avatāra
inkarnace jednoho z pasáčků — Śrī caitanya-caritāmṛta Antya 2.85
gopa-aṅganā-gaṇa-vimohana
pro zmatení skupin gopīŚrī caitanya-caritāmṛta Antya 1.162
gopa-bhāva
extázi pasáčků krav — Śrī caitanya-caritāmṛta Madhya 15.26
emoce pasáčka — Śrī caitanya-caritāmṛta Madhya 20.187
gopa-bālaka saba
všichni pasáčci — Śrī caitanya-caritāmṛta Madhya 3.13
gopa-dārakāḥ
jiní chlapci narození v okolních domech pastevců — Śrīmad-bhāgavatam 10.8.32
eka gopa
jeden pasáček — Śrī caitanya-caritāmṛta Madhya 18.161
gopa-gopī-gavām
pro všechny pastevce, jejich rodinné příslušníky a krávy — Śrīmad-bhāgavatam 10.11.28
gopa-gaṇa
pastevci — Śrī caitanya-caritāmṛta Madhya 15.241
pasáčky — Śrī caitanya-caritāmṛta Antya 6.75
gopa-gaṇera yata
tolik, kolik jich pasáčci měli — Śrī caitanya-caritāmṛta Madhya 21.21
gopa-gobhiḥ
pastevci krav a kravami — Śrīmad-bhāgavatam 10.2.7
gopa-gokula-nandanaḥ
jako pasáček krav, narozený v rodině pastevce na území Gokuly — Śrīmad-bhāgavatam 10.8.16
nanda-gopa
Nanda a pastevci krav — Śrīmad-bhāgavatam 1.8.21
gopa-vadhvaḥ
pastýřky. — Śrīmad-bhāgavatam 1.9.40
gopa-rājam
král pastýřů — Śrīmad-bhāgavatam 3.2.32
gopa-gopīṣu
všichni obyvatelé Vṛndāvanu, gopové a gopī, kteří se sdružovali s Nandou Mahārājem a Yaśodou a následovali jejich příklad — Śrīmad-bhāgavatam 10.8.51
gopa-vṛddhāḥ
starší z pastevců — Śrīmad-bhāgavatam 10.11.21
gopa
pasáček krav — Śrī caitanya-caritāmṛta Ādi 2.34
pasáčci — Śrī caitanya-caritāmṛta Ādi 5.21, Śrī caitanya-caritāmṛta Madhya 21.20, Śrī caitanya-caritāmṛta Antya 6.90
ostatních pastevců — Śrī caitanya-caritāmṛta Madhya 6.149
pastevec — Śrī caitanya-caritāmṛta Madhya 9.112
pasáček. — Śrī caitanya-caritāmṛta Madhya 15.22
pasáček — Śrī caitanya-caritāmṛta Antya 5.101
mlékař — Śrī caitanya-caritāmṛta Antya 6.175
gopa-rāmāṇām
žen z Vradži — Śrī caitanya-caritāmṛta Ādi 4.163
všech gopīŚrī caitanya-caritāmṛta Madhya 8.216
gopa-utsaṅga
klín jednoho pasáčka — Śrī caitanya-caritāmṛta Ādi 5.139
gopa-veśe
v oděvu pasáčků krav — Śrī caitanya-caritāmṛta Ādi 5.191
gopa-veśa
oblečení jako pasáčci — Śrī caitanya-caritāmṛta Ādi 11.21
v oblečení pasáčka krav — Śrī caitanya-caritāmṛta Ādi 17.279
oblečení pasáčka — Śrī caitanya-caritāmṛta Madhya 1.79, Śrī caitanya-caritāmṛta Madhya 20.177, Śrī caitanya-caritāmṛta Madhya 21.101
oblečený jako pasáček krav — Śrī caitanya-caritāmṛta Madhya 1.146, Śrī caitanya-caritāmṛta Madhya 13.129
gopa-gṛhe
v domě pastevce krav — Śrī caitanya-caritāmṛta Ādi 17.111
gopa-vilāsī
ten, kdo si užívá jako pasáček krav — Śrī caitanya-caritāmṛta Ādi 17.302
gopa-indra-nandana
syn krále pastevců — Śrī caitanya-caritāmṛta Madhya 2.55
gopa āmi
jsem pasáček krav — Śrī caitanya-caritāmṛta Madhya 4.28
śyāma-gopa-rūpa
podobu pasáčka Śyāmasundara. — Śrī caitanya-caritāmṛta Madhya 8.268