Skip to main content

Synonyma

dakṣiṇa-deśe
do jižní Indie — Śrī caitanya-caritāmṛta Madhya 7.57
jižní Indii. — Śrī caitanya-caritāmṛta Madhya 7.109
jižní Indie — Śrī caitanya-caritāmṛta Madhya 17.52
deśe
v zemi — Śrī caitanya-caritāmṛta Ādi 13.103, Śrī caitanya-caritāmṛta Madhya 5.43
do své rodné země — Śrī caitanya-caritāmṛta Ādi 17.9
po celé zemi — Śrī caitanya-caritāmṛta Madhya 4.89
do země — Śrī caitanya-caritāmṛta Madhya 5.103
do své země — Śrī caitanya-caritāmṛta Madhya 19.124
v místě — Śrī caitanya-caritāmṛta Madhya 21.6
do Mé země — Śrī caitanya-caritāmṛta Madhya 25.169
do zemí — Śrī caitanya-caritāmṛta Antya 2.13
do jeho země — Śrī caitanya-caritāmṛta Antya 2.100
eka-deśe
v rohu — Śrī caitanya-caritāmṛta Madhya 21.29
gauḍa-deśe
v gaudské zemi — Śrī caitanya-caritāmṛta Ādi 1.85-86
do Bengálska — Śrī caitanya-caritāmṛta Ādi 7.165, Śrī caitanya-caritāmṛta Madhya 1.24, Śrī caitanya-caritāmṛta Madhya 10.68, Śrī caitanya-caritāmṛta Madhya 10.71, Śrī caitanya-caritāmṛta Madhya 10.75, Śrī caitanya-caritāmṛta Madhya 15.39, Śrī caitanya-caritāmṛta Madhya 15.187, Śrī caitanya-caritāmṛta Madhya 17.72, Śrī caitanya-caritāmṛta Antya 2.8, Śrī caitanya-caritāmṛta Antya 4.113, Śrī caitanya-caritāmṛta Antya 13.32
do Bengálska — Śrī caitanya-caritāmṛta Madhya 4.109
v Bengálsku — Śrī caitanya-caritāmṛta Madhya 16.90, Śrī caitanya-caritāmṛta Antya 12.7, Śrī caitanya-caritāmṛta Antya 16.9, Śrī caitanya-caritāmṛta Antya 16.38
do Bengálska. — Śrī caitanya-caritāmṛta Antya 16.77
rāḍha-deśe
místo, kde neteče Ganga — Śrī caitanya-caritāmṛta Ādi 13.61
v zemích Rádha — Śrī caitanya-caritāmṛta Madhya 1.92
po území známém jako Rádha — Śrī caitanya-caritāmṛta Madhya 3.4
sei-deśe
v této oblasti Východního Bengálska — Śrī caitanya-caritāmṛta Ādi 16.10
tomāra deśe
ve tvé zemi — Śrī caitanya-caritāmṛta Madhya 1.176
saba rāḍha-deśe
celou oblast Rádhadéše. — Śrī caitanya-caritāmṛta Madhya 3.5
mleccha-deśe
zeměmi, kde vládli muslimové — Śrī caitanya-caritāmṛta Madhya 4.176
deśe āsi'
po návratu do své země — Śrī caitanya-caritāmṛta Madhya 5.35
pāṇḍya-deśe
v zemi známé jako Pándjadéš — Śrī caitanya-caritāmṛta Madhya 9.218
dūra-deśe
do vzdálených zemí — Śrī caitanya-caritāmṛta Madhya 13.151
opodál. — Śrī caitanya-caritāmṛta Antya 2.24-25
daleko. — Śrī caitanya-caritāmṛta Antya 14.8
yāha gauḍa-deśe
jdi do Gaudadéše (Bengálska) — Śrī caitanya-caritāmṛta Madhya 15.42
sarva deśe
ve všech zemích. — Śrī caitanya-caritāmṛta Madhya 17.48-49
deśe deśe
ze země do země — Śrī caitanya-caritāmṛta Madhya 17.117
paścima-deśe
v západních zemích — Śrī caitanya-caritāmṛta Madhya 17.153
e-deśe
v této zemi — Śrī caitanya-caritāmṛta Madhya 20.13
purīra nava-deśe
v devíti částech města — Śrī caitanya-caritāmṛta Madhya 20.241
deśe-deśe
v různých zemích — Śrī caitanya-caritāmṛta Madhya 25.264
gauḍa-deśe āilā
přišli do Bengálska, známého jako Gaudadéš — Śrī caitanya-caritāmṛta Antya 1.37
uḍiyā-deśe
ve státě Urísa — Śrī caitanya-caritāmṛta Antya 1.40
sarva-deśe
ve všech ostatních zemích. — Śrī caitanya-caritāmṛta Antya 2.14