Skip to main content

Word for Word Index

icchā-amṛte
por el néctar de la voluntad — CC Ādi-līlā 9.38
icchā-anugṛhīta-rūpam
aceptando una forma de acuerdo con el deseo — Śrīmad-bhāgavatam 3.14.50
icchā baḍa
intenso deseo — CC Antya-līlā 13.30
bhakta-icchā vinā
sin el permiso de los devotos — CC Madhya-līlā 16.11
icchā bhari’
satisfacer el deseo — CC Madhya-līlā 2.92
sva-icchā-bhūtaiḥ
todas las cuales advienen por Tu propia voluntad personal — Śrīmad-bhāgavatam 8.5.46
sabāra icchā haila
todos deseaban. — CC Antya-līlā 10.107
mora icchā haya
yo deseo — CC Madhya-līlā 18.86
icchā haya
hay un deseo — CC Antya-līlā 7.145
Tú quieres. — CC Antya-līlā 11.29
tāra icchā
su deseo — CC Antya-līlā 9.73
icchā-maya
libre de actuar conforme a Tu deseo — CC Antya-līlā 11.29
icchā-mātre
simplemente por el deseo — CC Antya-līlā 11.96
paṇḍitera icchā
el deseo de Jagadānanda Paṇḍita — CC Antya-līlā 12.111
icchā
deseos — Bg. 5.27-28
deseo — Bg. 7.27, Bg. 12.9, Bg. 13.6-7, CC Madhya-līlā 10.16, CC Madhya-līlā 10.73, CC Madhya-līlā 10.93, CC Madhya-līlā 12.74, CC Antya-līlā 5.110, CC Antya-līlā 11.35, CC Antya-līlā 12.93, CC Antya-līlā 13.21, CC Antya-līlā 13.24, CC Antya-līlā 19.8
deseo — Śrīmad-bhāgavatam 3.5.23, Śrīmad-bhāgavatam 3.24.47, CC Ādi-līlā 4.165, CC Ādi-līlā 17.200
deseos — Śrīmad-bhāgavatam 5.10.10, CC Ādi-līlā 4.93
conforme al deseo — Śrīmad-bhāgavatam 7.7.14
voluntad — CC Ādi-līlā 9.9
el deseo — CC Madhya-līlā 4.124, CC Madhya-līlā 5.28, CC Madhya-līlā 5.126, CC Madhya-līlā 12.23, CC Madhya-līlā 12.78, CC Madhya-līlā 18.152, CC Antya-līlā 5.6, CC Antya-līlā 5.101, CC Antya-līlā 6.128, CC Antya-līlā 11.94, CC Antya-līlā 11.95
un deseo — CC Madhya-līlā 7.3, CC Antya-līlā 5.52, CC Antya-līlā 7.56
Tu deseo — CC Madhya-līlā 10.57
el deseo — CC Madhya-līlā 16.3, CC Antya-līlā 2.23
hay un deseo — CC Madhya-līlā 19.112
la voluntad — CC Madhya-līlā 25.133
hay un deseo — CC Madhya-līlā 25.181
sva-icchā
por Su propia voluntad suprema — Śrīmad-bhāgavatam 4.8.57
icchā-rūpeṇa
conforme al deseo del devoto. — Śrīmad-bhāgavatam 5.7.9
icchā-pidhānam
que cubre todas las cosas deseables — Śrīmad-bhāgavatam 5.19.27
cubriendo todos los demás deseos — CC Madhya-līlā 22.40, CC Madhya-līlā 24.103, CC Madhya-līlā 24.199
icchā-jale
por el agua de Su deseo — CC Ādi-līlā 11.6
tāṅra icchā
su deseo — CC Ādi-līlā 16.16
su deseo — CC Antya-līlā 12.106
ācāryera icchā
el deseo de Advaita Ācārya — CC Madhya-līlā 3.92
ye icchā
todo lo que desee — CC Madhya-līlā 3.172
tomāra icchā
Tu deseo — CC Madhya-līlā 7.40
Tu voluntad — CC Antya-līlā 13.13
prabhura icchā
el deseo del Señor — CC Madhya-līlā 8.130-131, CC Antya-līlā 9.112
yāhāṅ icchā
a donde quiera — CC Madhya-līlā 10.65