Skip to main content

Synonyma

sambandha-abhidheya-prayojana-maya
nejdříve náš vztah, potom činnosti v oddané službě a potom dosažení nejvyššího cíle života, lásky k Bohu. — Śrī caitanya-caritāmṛta Madhya 25.131
māyā-adhīśa
Pán energie — Śrī caitanya-caritāmṛta Madhya 6.162
aiśvarya-maya
jenž oplývá majestátem — Śrī caitanya-caritāmṛta Ādi 5.27-28
sarva-aiśvarya-maya
oplývající veškerým bohatstvím. — Śrī caitanya-caritāmṛta Ādi 17.108
oplývající všemi vznešenými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 11.135-136
aiśvarya-mādhurya-maya
plná bohatství a sladkosti lásky — Śrī caitanya-caritāmṛta Madhya 21.120
māyā-atīta
nad hmotnou přírodou — Śrī caitanya-caritāmṛta Madhya 20.264
transcendentální vůči vnější energii — Śrī caitanya-caritāmṛta Madhya 20.311
māyā-atīta haile
když je někdo transcendentálně umístěn nad touto vnější energií — Śrī caitanya-caritāmṛta Madhya 25.118
māyā-atīte
za hranicemi hmotného stvoření — Śrī caitanya-caritāmṛta Ādi 1.8
nad hmotným stvořením — Śrī caitanya-caritāmṛta Ādi 5.13
māyā-aṁśe
druhé části hmotné přírody — Śrī caitanya-caritāmṛta Ādi 5.62
māyā-baddha hañā
stávající se podmíněný hmotnou energií. — Śrī caitanya-caritāmṛta Antya 20.33
māyā-balasya
jenž má mnohonásobné energie — Śrī caitanya-caritāmṛta Madhya 21.13
māyā-balena
mocí energie klamu — Śrī caitanya-caritāmṛta Ādi 3.89
vlivem klamné energie — Śrī caitanya-caritāmṛta Antya 3.92
māyā-bandha
otroctví hmotné existence. — Śrī caitanya-caritāmṛta Madhya 20.144
māyā-bandha haite
z otroctví podmíněného života — Śrī caitanya-caritāmṛta Madhya 22.33
bhakta-bhāva-maya
v extázi oddaného — Śrī caitanya-caritāmṛta Ādi 7.10
kṛṣṇa-bhakti-rasa-maya
pohroužený v oddané službě Pánu Kṛṣṇovi. — Śrī caitanya-caritāmṛta Antya 5.71
māyā-bhartā
vládce klamné energie — Śrī caitanya-caritāmṛta Ādi 1.9
vládce matoucí energie — Śrī caitanya-caritāmṛta Ādi 5.50
bhrama-maya
pochybené — Śrī caitanya-caritāmṛta Ādi 4.107
založené na zapomnění — Śrī caitanya-caritāmṛta Madhya 2.5
bhāva-maya
emocionální extáze — Śrī caitanya-caritāmṛta Ādi 17.296
brahma-maya
pohroužený v myšlenkách na Brahman — Śrī caitanya-caritāmṛta Madhya 24.108
pohroužení v myšlenkách na neosobní Brahman — Śrī caitanya-caritāmṛta Madhya 24.113
loka-ceṣṭā-maya
se skládají z obyčejného chování. — Śrī caitanya-caritāmṛta Madhya 1.225
māyā-jāla chuṭe
vysvobodí se ze sítě māyiŚrī caitanya-caritāmṛta Madhya 22.25
cintāmaṇi-maya
z transcendentálního zázračného kamene — Śrī caitanya-caritāmṛta Madhya 14.221
cit-ānanda-maya
plné poznání a blaženosti. — Śrī caitanya-caritāmṛta Ādi 3.71
zcela duchovní — Śrī caitanya-caritāmṛta Ādi 6.24
plné transcendentální blaženosti. — Śrī caitanya-caritāmṛta Antya 4.191
plné transcendentální blaženosti — Śrī caitanya-caritāmṛta Antya 4.193
cit-maya
duchovní — Śrī caitanya-caritāmṛta Ādi 4.122, Śrī caitanya-caritāmṛta Ādi 5.53, Śrī caitanya-caritāmṛta Ādi 5.54
sakala cit-maya
všechno duchovní — Śrī caitanya-caritāmṛta Ādi 5.44
sat-cit-ānanda-maya
oplývající věčností, poznáním a blažeností — Śrī caitanya-caritāmṛta Madhya 6.158
věčná blaženost a poznání — Śrī caitanya-caritāmṛta Madhya 8.154
cit-maya-rasa
úroveň duchovních nálad — Śrī caitanya-caritāmṛta Madhya 8.159
ānanda-cit-maya
tvořené duchovní blažeností — Śrī caitanya-caritāmṛta Madhya 21.5