Skip to main content

Synonyma

sambandha-abhidheya-prayojana-maya
nejdříve náš vztah, potom činnosti v oddané službě a potom dosažení nejvyššího cíle života, lásky k Bohu. — Śrī caitanya-caritāmṛta Madhya 25.131
māyā-adhipateḥ
Pán iluzorní energie — Śrīmad-bhāgavatam 6.3.17
māyā-adhīśa
Pán energie — Śrī caitanya-caritāmṛta Madhya 6.162
aiśvarya-maya
jenž oplývá majestátem — Śrī caitanya-caritāmṛta Ādi 5.27-28
sarva-aiśvarya-maya
oplývající veškerým bohatstvím. — Śrī caitanya-caritāmṛta Ādi 17.108
oplývající všemi vznešenými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 11.135-136
aiśvarya-mādhurya-maya
plná bohatství a sladkosti lásky — Śrī caitanya-caritāmṛta Madhya 21.120
amṛta-maya
jako nektar — Śrīmad-bhāgavatam 5.8.25
māyā-arbhakasya
chlapců vytvořených Kṛṣṇovou māyouŚrīmad-bhāgavatam 10.13.15
maya-putraḥ asuraḥ
démonský syn Mayi — Śrīmad-bhāgavatam 5.24.16
māyā-atīta
nad hmotnou přírodou — Śrī caitanya-caritāmṛta Madhya 20.264
transcendentální vůči vnější energii — Śrī caitanya-caritāmṛta Madhya 20.311
māyā-atīta haile
když je někdo transcendentálně umístěn nad touto vnější energií — Śrī caitanya-caritāmṛta Madhya 25.118
māyā-atīte
za hranicemi hmotného stvoření — Śrī caitanya-caritāmṛta Ādi 1.8
nad hmotným stvořením — Śrī caitanya-caritāmṛta Ādi 5.13
aviṣa-mayā
bez rozlišování — Śrīmad-bhāgavatam 3.15.29
māyā-aṁśa
a vnější energie — Śrīmad-bhāgavatam 3.5.35
māyā-aṁśe
druhé části hmotné přírody — Śrī caitanya-caritāmṛta Ādi 5.62
māyā-baddha hañā
stávající se podmíněný hmotnou energií. — Śrī caitanya-caritāmṛta Antya 20.33
sva-yoga-māyā-balam
silou vnitřní energie — Śrīmad-bhāgavatam 3.2.12
māyā-balam
vliv vnější energie — Śrīmad-bhāgavatam 3.9.9
vliv matoucí energie — Śrīmad-bhāgavatam 8.16.18
māyā-balasya
všemocného — Śrīmad-bhāgavatam 2.7.41
jenž má mnohonásobné energie — Śrī caitanya-caritāmṛta Madhya 21.13
yoga-māyā-balena
mystickou silou, kterou Indra sám vlastnil — Śrīmad-bhāgavatam 6.12.31
māyā-balena
mocí energie klamu — Śrī caitanya-caritāmṛta Ādi 3.89
vlivem klamné energie — Śrī caitanya-caritāmṛta Antya 3.92
māyā-bandha
otroctví hmotné existence. — Śrī caitanya-caritāmṛta Madhya 20.144
māyā-bandha haite
z otroctví podmíněného života — Śrī caitanya-caritāmṛta Madhya 22.33
bhakta-bhāva-maya
v extázi oddaného — Śrī caitanya-caritāmṛta Ādi 7.10
kṛṣṇa-bhakti-rasa-maya
pohroužený v oddané službě Pánu Kṛṣṇovi. — Śrī caitanya-caritāmṛta Antya 5.71
māyā-bhartā
vládce klamné energie — Śrī caitanya-caritāmṛta Ādi 1.9
vládce matoucí energie — Śrī caitanya-caritāmṛta Ādi 5.50
bhrama-maya
pochybené — Śrī caitanya-caritāmṛta Ādi 4.107
založené na zapomnění — Śrī caitanya-caritāmṛta Madhya 2.5
bhāva-maya
emocionální extáze — Śrī caitanya-caritāmṛta Ādi 17.296
brahma-maya
pohroužený v myšlenkách na Brahman — Śrī caitanya-caritāmṛta Madhya 24.108
pohroužení v myšlenkách na neosobní Brahman — Śrī caitanya-caritāmṛta Madhya 24.113
māyā-ceṣṭitam
zákony hmotné přírody ustanovené nařízením Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 9.24.58
loka-ceṣṭā-maya
se skládají z obyčejného chování. — Śrī caitanya-caritāmṛta Madhya 1.225