Skip to main content

Synonyma

gṛhīta-caraṇaḥ
přijímající lotosové nohy — Śrīmad-bhāgavatam 3.9.5
gṛhīta-cetāḥ
jelikož je má mysl uchvácená — Śrīmad-bhāgavatam 6.18.39
gṛhīta-deham
přijal podobu připomínající hmotné tělo — Śrīmad-bhāgavatam 9.8.24
gṛhīta-pāṇibhiḥ
řádnými manželkami — Śrīmad-bhāgavatam 1.10.28
gṛhīta
přitahovaná — Śrīmad-bhāgavatam 2.1.9
přijal — Śrīmad-bhāgavatam 2.4.12, Śrīmad-bhāgavatam 2.6.31, Śrīmad-bhāgavatam 3.18.20, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 3.21.49, Śrīmad-bhāgavatam 4.7.25, Śrīmad-bhāgavatam 4.30.23, Śrīmad-bhāgavatam 5.1.38, Śrīmad-bhāgavatam 5.4.4, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 8.4.8, Śrīmad-bhāgavatam 8.18.11
přijímající — Śrīmad-bhāgavatam 3.9.23, Śrīmad-bhāgavatam 3.15.5
držící — Śrīmad-bhāgavatam 3.15.27
přijaté — Śrīmad-bhāgavatam 4.19.24-25, Śrīmad-bhāgavatam 4.20.19, Śrī caitanya-caritāmṛta Antya 14.41
přijali — Śrīmad-bhāgavatam 4.22.4
který je přijímán — Śrīmad-bhāgavatam 5.15.6
uchopil — Śrīmad-bhāgavatam 6.12.4
vlastnící — Śrīmad-bhāgavatam 8.8.39-40
beroucí do ruky — Śrīmad-bhāgavatam 8.17.9
gṛhīta-mūrteḥ
který předvádí různé podoby — Śrīmad-bhāgavatam 3.28.29
hasta-gṛhīta-padmayā
s lotosovým květem v ruce — Śrīmad-bhāgavatam 4.8.23
gṛhīta-hṛdayaḥ
Jeho srdce bylo přitahováno — Śrīmad-bhāgavatam 5.3.2
gṛhīta-sāraḥ
jemuž došla trpělivost — Śrīmad-bhāgavatam 5.14.19
gṛhīta-vajraḥ
vzal blesk — Śrīmad-bhāgavatam 6.12.18
gṛhīta-ātmā
jehož mysl byla zcela upoutána — Śrīmad-bhāgavatam 7.4.37
rakṣā-gṛhīta-vapuṣā
svým tělem, které přijímáš, abys poskytoval ochranu — Śrīmad-bhāgavatam 7.8.43
gṛhīta-kalasaḥ
Pán, který nesl nádobu s nektarem — Śrīmad-bhāgavatam 8.9.21