Skip to main content

Synonyma

akhila
všech — Śrīmad-bhāgavatam 2.9.15, Śrīmad-bhāgavatam 6.16.32, Śrīmad-bhāgavatam 6.16.44, Śrīmad-bhāgavatam 7.9.23, Śrī caitanya-caritāmṛta Ādi 3.58, Śrī caitanya-caritāmṛta Antya 1.175
všechny — Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 3.17.28, Śrīmad-bhāgavatam 3.23.9, Śrīmad-bhāgavatam 3.28.32, Śrīmad-bhāgavatam 4.23.21, Śrī caitanya-caritāmṛta Madhya 2.28, Śrī caitanya-caritāmṛta Madhya 2.36, Śrī caitanya-caritāmṛta Madhya 24.177
po celém — Śrī caitanya-caritāmṛta Madhya 1.202
veškerých — Śrī caitanya-caritāmṛta Madhya 15.180
akhila-loka
všech světů — Śrī caitanya-caritāmṛta Ādi 2.30, Śrī caitanya-caritāmṛta Ādi 3.69, Śrī caitanya-caritāmṛta Ādi 6.23
planetárních soustav ve vesmíru — Śrī caitanya-caritāmṛta Madhya 20.306
akhila-ātma
jako duše všech — Śrī caitanya-caritāmṛta Ādi 4.72, Śrī caitanya-caritāmṛta Madhya 8.163
akhila- loka
planetárních soustav ve vesmíru — Śrī caitanya-caritāmṛta Ādi 5.141
akhila-rasa-amṛta-mūrtiḥ
studnice veškeré blaženosti, ve které existují všechny nálady oddané služby, jmenovitě śānta, dāsya, sakhya, vātsalya a mādhuryaŚrī caitanya-caritāmṛta Madhya 8.142
akhila-vṛjina-ghnam
porážejícímu vše nepříznivé — Śrī caitanya-caritāmṛta Madhya 17.138
jenž může zničit všechny druhy hmotného utrpení — Śrī caitanya-caritāmṛta Madhya 24.48
akhila-ātmanām
všech živých bytostí — Śrī caitanya-caritāmṛta Madhya 20.162
prakāśita-akhila-guṇaḥ
mající projevené veškeré transcendentální vlastnosti — Śrī caitanya-caritāmṛta Madhya 20.400
akhila-ceṣṭā
veškeré činnosti — Śrī caitanya-caritāmṛta Madhya 22.126
akhila-artha-lābham
dosažení veškerých výsledků — Śrī caitanya-caritāmṛta Madhya 24.52
akhila-sura-asura-ādi
všemi polobohy a démony — Śrī caitanya-caritāmṛta Antya 3.85