Skip to main content

Word for Word Index

prati
contra — Śrīmad-bhāgavatam 1.7.28
hacia — Śrīmad-bhāgavatam 1.11.3, Śrīmad-bhāgavatam 1.11.18, Śrīmad-bhāgavatam 1.13.5, Śrīmad-bhāgavatam 1.19.7
de vuelta — Śrīmad-bhāgavatam 1.14.22
en contra — Śrīmad-bhāgavatam 1.18.29
todas y cada una de las — Śrīmad-bhāgavatam 3.1.23
hacia — Śrīmad-bhāgavatam 3.24.2, Śrīmad-bhāgavatam 7.1.3, Śrīmad-bhāgavatam 7.8.23, Śrīmad-bhāgavatam 8.19.18, Śrīmad-bhāgavatam 10.4.30
a cambio — Śrīmad-bhāgavatam 3.31.18
acerca de — Śrīmad-bhāgavatam 4.17.8
a — Śrīmad-bhāgavatam 6.9.3
sobre. — Śrīmad-bhāgavatam 6.14.43
con respecto a — Śrīmad-bhāgavatam 7.1.32
contra. — Śrīmad-bhāgavatam 7.7.2
para observar — Śrīmad-bhāgavatam 9.4.38
a cada segundo — CC Ādi-līlā 4.72
a ellos — CC Ādi-līlā 12.71
a — CC Madhya-līlā 6.210
cada segundo — CC Madhya-līlā 8.163
a todos y cada uno — CC Madhya-līlā 17.204
dhvani nahe–esa vibración sonora no es un eco — CC Antya-līlā 3.71
prati-ślokam
todas y cada una de las estrofas — Śrīmad-bhāgavatam 1.5.11
prati-ūṣeṣu
cada amanecer — Śrīmad-bhāgavatam 3.22.33
prati-rūpām
Pratirūpā — Śrīmad-bhāgavatam 5.2.23
sva-vadham prati
temiendo su propia muerte a manos de Viṣṇu — Śrīmad-bhāgavatam 10.1.65-66
vyāsa prati
por Vyāsadeva — CC Ādi-līlā 3.82
ānandera prati
hacia la felicidad — CC Ādi-līlā 4.200-201
prati-sūtre
en todo sūtra o aforismo del Vedānta-sūtraCC Ādi-līlā 7.133
en todos y cada uno de los aforismos — CC Ādi-līlā 7.134
prati-varṣe
cada año — CC Ādi-līlā 10.55, CC Madhya-līlā 15.97
cada año — CC Antya-līlā 12.67
vraja-vāsi-prati
hacia los habitantes de Vrajabhūmi. — CC Madhya-līlā 4.95
prati-yuge
en cada era o milenio — CC Madhya-līlā 6.100
āmā prati
hacia Mí — CC Madhya-līlā 6.116
prati-rase
en cada melosidad — CC Madhya-līlā 8.86
rādhā-prati
por Śrīmatī Rādhārāṇī — CC Madhya-līlā 8.166
prati-vṛkṣa-tale
bajo todos y cada uno de los árboles — CC Madhya-līlā 13.204
bajo cada árbol — CC Madhya-līlā 14.98
prati-vatsara
cada año — CC Madhya-līlā 14.249
cada año — CC Antya-līlā 19.5
prati vatsara
cada año — CC Madhya-līlā 14.253
prati-varṣa
cada año — CC Madhya-līlā 16.64