Skip to main content

Word for Word Index

amṛta-bhūḥ
cuyo advenimiento es siempre inmortal — Śrīmad-bhāgavatam 8.18.1
bhūḥ-bhuva-ādikam
es decir, Bhūrloka, Bhuvarloka y Svarloka. — Śrīmad-bhāgavatam 8.24.32
bhūḥ bhuvaḥ
de los planetas inferiores y superiores — Śrīmad-bhāgavatam 2.6.7
saubhāgya-bhūḥ
la tierra de buena fortuna — CC Antya-līlā 6.264
bhūḥ
volverse — Bg. 2.47
la Tierra — Śrīmad-bhāgavatam 1.14.15, Śrīmad-bhāgavatam 1.14.21
los sistemas planetarios inferiores, ascendiendo hasta el estrato de la Tierra — Śrīmad-bhāgavatam 2.5.38
la Tierra — Śrīmad-bhāgavatam 3.3.12, Śrīmad-bhāgavatam 3.13.40, Śrīmad-bhāgavatam 3.29.42, Śrīmad-bhāgavatam 6.5.11
tierra — Śrīmad-bhāgavatam 3.26.12, Śrīmad-bhāgavatam 6.14.13, Śrīmad-bhāgavatam 8.21.30
Bhūmi, la diosa regente de la Tierra — Śrīmad-bhāgavatam 4.15.18
planeta Tierra — Śrīmad-bhāgavatam 5.18.34
del sistema planetario que recibe el nombre de Bhūḥ — Śrīmad-bhāgavatam 5.20.23
la tierra. — Śrīmad-bhāgavatam 7.2.23, Śrīmad-bhāgavatam 10.4.19
la superficie del globo — Śrīmad-bhāgavatam 7.3.5, Śrīmad-bhāgavatam 8.18.31
el campo de batalla — Śrīmad-bhāgavatam 8.10.39
madre Tierra — Śrīmad-bhāgavatam 8.20.4
la tierra — Śrīmad-bhāgavatam 8.20.21
el mundo entero — Śrīmad-bhāgavatam 9.5.21
tierras — Śrīmad-bhāgavatam 9.11.3
que sea — Śrīmad-bhāgavatam 9.15.11
ātma-bhūḥ
el primogénito (Brahmājī) — Śrīmad-bhāgavatam 2.4.25
nacido directamente del Señor — Śrīmad-bhāgavatam 2.8.25
advenimiento realizado por sí mismo — Śrīmad-bhāgavatam 3.10.30
Brahmā, que nace por sí mismo — Śrīmad-bhāgavatam 3.12.4
Brahmā — Śrīmad-bhāgavatam 3.15.11
el Señor Brahmā — Śrīmad-bhāgavatam 6.7.20, Śrīmad-bhāgavatam 10.13.40, Śrīmad-bhāgavatam 10.13.43
el Señor Brahmā, que nació de la flor de loto — Śrīmad-bhāgavatam 7.3.14
raṇa-bhūḥ
el campo de batalla — Śrīmad-bhāgavatam 3.1.37
bhūḥ-lokasya
de los planetas terrenales — Śrīmad-bhāgavatam 3.7.26
bhūḥ-ādayaḥ
los tres mundos: Bhūḥ, Bhuvaḥ y Svaḥ — Śrīmad-bhāgavatam 3.11.29
Bhūḥ, Bhuvaḥ y Svaḥ, los tres lokasŚrīmad-bhāgavatam 8.24.7
viṣṭhā-bhūḥ
el gusano — Śrīmad-bhāgavatam 3.31.10
un gusano — Śrīmad-bhāgavatam 3.31.24
svayam-bhūḥ
que nacen por sí solos, autosuficientes (cuyo único origen es la respiración de Nārāyaṇa, y que no han sido aprendidos de nadie) — Śrīmad-bhāgavatam 6.1.40
bhūḥ lokāḥ
toda la tierra y todos los planetas — Śrīmad-bhāgavatam 8.22.22
hṛta-bhūḥ
haberle sido arrebatadas sus tierras — Śrīmad-bhāgavatam 9.8.2
praṇaya-jani-bhūḥ
el lugar de nacimiento del amor por Kṛṣṇa — CC Madhya-līlā 8.182
garbha-bhūḥ
las profundidades — CC Antya-līlā 1.138