Skip to main content

Synonyma

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
jejich přesný charakter, zvyky, rysy, vlastnosti a vnější tělesné podoby — Śrīmad-bhāgavatam 10.13.19
jñāna-vayaḥ-adhikaḥ
který byl co do poznání a věku ze všech nejstarší — Śrīmad-bhāgavatam 10.11.22
vayaḥ avasthāḥ
nešťastné podmínky vlivem přibývajícího věku — Śrīmad-bhāgavatam 5.24.13
vayaḥ-dharma
příznačné pro určitý věk — Śrī caitanya-caritāmṛta Ādi 4.112
vayaḥ-śīla-guṇa-ādibhiḥ
věkem, charakterem, dobrými vlastnostmi atd. — Śrīmad-bhāgavatam 3.22.9
kaiśoraka-vayaḥ
mládí — Śrī caitanya-caritāmṛta Ādi 4.116
nitya-vayaḥ-rūpāḥ
jež byly věčně krásné a mladé — Śrīmad-bhāgavatam 8.15.17
vayaḥ
trvání života — Śrīmad-bhāgavatam 1.6.3
věk — Śrīmad-bhāgavatam 1.16.9, Śrīmad-bhāgavatam 1.19.28, Śrīmad-bhāgavatam 6.7.33, Śrīmad-bhāgavatam 9.10.6-7, Śrī caitanya-caritāmṛta Madhya 19.103, Śrī caitanya-caritāmṛta Madhya 19.106
délka života — Śrīmad-bhāgavatam 2.1.3
plynoucí věky — Śrīmad-bhāgavatam 2.1.33
roky — Śrīmad-bhāgavatam 3.11.33
mládí — Śrīmad-bhāgavatam 3.20.32, Śrīmad-bhāgavatam 3.22.10, Śrīmad-bhāgavatam 4.3.17, Śrīmad-bhāgavatam 6.14.12, Śrīmad-bhāgavatam 9.3.11, Śrīmad-bhāgavatam 9.3.12, Śrīmad-bhāgavatam 9.19.21
dospět — Śrīmad-bhāgavatam 3.21.27
život. — Śrīmad-bhāgavatam 4.27.5
mládím — Śrīmad-bhāgavatam 5.2.18, Śrīmad-bhāgavatam 5.17.12, Śrīmad-bhāgavatam 8.8.9
věk, zejména mládí — Śrīmad-bhāgavatam 5.4.17
neomezený čas — Śrīmad-bhāgavatam 6.3.27
čas — Śrīmad-bhāgavatam 8.5.43
krásný věk — Śrīmad-bhāgavatam 8.9.2
věkem, zvláště mládím, kdy je člověk schopen mnoha věcí — Śrīmad-bhāgavatam 8.22.26
změny věku — Śrīmad-bhāgavatam 9.3.23
mladé — Śrīmad-bhāgavatam 9.4.33-35
mládí. — Śrīmad-bhāgavatam 9.18.38