Skip to main content

Synonyma

kṛṣṇa-rāsa-pañca-adhyāya
pět kapitol, jež jsou zahrnuté v desátém zpěvu Śrīmad-Bhāgavatamu, kde jsou popsány Pánovy zábavy tance rāsaŚrī caitanya-caritāmṛta Madhya 11.56
pañca-amṛte
tekutinou připravenou z pěti druhů lahodných potravin — Śrī caitanya-caritāmṛta Madhya 4.61
pañca-apsarā-tīrthe
do Paňčápsará-tírthy — Śrī caitanya-caritāmṛta Madhya 9.279
pañca-aśvam
pět koní — Śrīmad-bhāgavatam 4.26.1-3
ei pañca aṅga
těchto pět odnoží — Śrī caitanya-caritāmṛta Madhya 22.129
bhakta pañca jana
pět oddaných. — Śrī caitanya-caritāmṛta Madhya 25.178
pañca-vidha-bhakte
pěti druhů oddaných — Śrī caitanya-caritāmṛta Madhya 19.187
pañca-bhūta
pět hrubohmotných prvků — Śrīmad-bhāgavatam 3.31.14
pět hmotných prvků — Śrī caitanya-caritāmṛta Madhya 25.125
pañca-sahasra calliśa
5 040 avatārů. — Śrī caitanya-caritāmṛta Madhya 20.321
daśa pañca
patnáct — Śrīmad-bhāgavatam 3.11.7, Śrīmad-bhāgavatam 3.11.8
pañca-daśa
patnáct — Śrīmad-bhāgavatam 3.11.10, Śrī caitanya-caritāmṛta Antya 6.151
pañca-daśa dina
patnáct dní — Śrī caitanya-caritāmṛta Madhya 13.23
dina pañca-daśa
patnáct dní — Śrī caitanya-caritāmṛta Madhya 15.190
pañca-daśa-krośa
přibližně padesát kilometrů — Śrī caitanya-caritāmṛta Antya 6.174
pañca-daśabhiḥ
patnácti — Śrīmad-bhāgavatam 8.11.23
pañca-rūpa dhari'
jenž přijímá pět těl — Śrī caitanya-caritāmṛta Ādi 5.8
pañca-ṣaṭ-dhā
pět nebo šest let — Śrīmad-bhāgavatam 7.1.37
pañca-dike
do pěti směrů — Śrī caitanya-caritāmṛta Antya 15.9
pañca-dina
pět dní po sobě — Śrī caitanya-caritāmṛta Madhya 1.151
dina pañca
pět dní — Śrī caitanya-caritāmṛta Madhya 25.177
pañca dine
pět dní. — Śrī caitanya-caritāmṛta Antya 6.213
ei pañca-doṣe
výše zmíněnými pěti nedostatky — Śrī caitanya-caritāmṛta Ādi 16.68
pañca-dīrghaḥ
pět velkých — Śrī caitanya-caritāmṛta Ādi 14.15
ei pañca
těchto pět druhů transcendentálních nálad — Śrī caitanya-caritāmṛta Madhya 23.46
pañca-gavya
pěti druhy kravích produktů — Śrī caitanya-caritāmṛta Madhya 4.61
pañca-indriya-gaṇa
pět poznávacích smyslů — Śrī caitanya-caritāmṛta Antya 15.16
pañca-grāsa
pět soust. — Śrī caitanya-caritāmṛta Madhya 3.76
pañca guṇa
pět druhů transcendentálních vlastností. — Śrī caitanya-caritāmṛta Madhya 19.232
pañca-guṇa
pět vlastností — Śrī caitanya-caritāmṛta Antya 15.8, Śrī caitanya-caritāmṛta Antya 15.9
pañca-guṇe
pět vlastností — Śrī caitanya-caritāmṛta Antya 15.8
pañca-guṇāḥ
pět vlastností — Śrī caitanya-caritāmṛta Madhya 23.78
pañca-hāyanaḥ
pouze pětiletý. — Śrīmad-bhāgavatam 7.5.36
pañca-indriya
pět smyslů — Śrī caitanya-caritāmṛta Antya 14.49
pěti smyslů — Śrī caitanya-caritāmṛta Antya 15.8
pañca-indriya-ākarṣaṇa
přitahování pěti smyslů — Śrī caitanya-caritāmṛta Antya 20.127
pañca-indriyāṇi
pět smyslů — Śrī caitanya-caritāmṛta Antya 15.14
pañca-jana
kraj odešlých duší — Śrīmad-bhāgavatam 3.3.2
pět osob — Śrī caitanya-caritāmṛta Madhya 13.36, Śrī caitanya-caritāmṛta Antya 9.140, Śrī caitanya-caritāmṛta Antya 15.15
pañca jana
těchto pět osob. — Śrī caitanya-caritāmṛta Madhya 25.179