Skip to main content

Synonyma

sei abhilāṣe
s tímto záměrem — Śrī caitanya-caritāmṛta Madhya 11.231
sei arthera adhīna
přijde pod tento jiný význam. — Śrī caitanya-caritāmṛta Madhya 24.147
sei amogha
ten samý Amogha — Śrī caitanya-caritāmṛta Madhya 15.296
sei prasāda-anna
tyto zbytky jídla — Śrī caitanya-caritāmṛta Madhya 6.218
sei anna
toto prasādamŚrī caitanya-caritāmṛta Madhya 12.201
sei artha haya
to je jediný význam — Śrī caitanya-caritāmṛta Madhya 24.311
sei artha
ten samý význam — Śrī caitanya-caritāmṛta Madhya 25.94
stejný význam — Śrī caitanya-caritāmṛta Madhya 25.96
sei vibhinna-aṁśa
tato oddělená část Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 22.10
sei bhakta
ten oddaný — Śrī caitanya-caritāmṛta Madhya 18.44, Śrī caitanya-caritāmṛta Antya 4.46
sei bhakta-gaṇa
tito oddaní. — Śrī caitanya-caritāmṛta Madhya 19.126
sei bhaye
kvůli těmto obavám — Śrī caitanya-caritāmṛta Madhya 4.142
sei bhaṭṭācāryera
tohoto Bhaṭṭācāryi — Śrī caitanya-caritāmṛta Madhya 6.210
sei bhite
tohoto stropu — Śrī caitanya-caritāmṛta Madhya 15.83
sei bhoga
to úžasné jídlo — Śrī caitanya-caritāmṛta Madhya 4.119
sei bhāgera
této části — Śrī caitanya-caritāmṛta Madhya 1.11-12
sei bhāva
takové okolnosti — Śrī caitanya-caritāmṛta Madhya 1.80
tento emotivní stav — Śrī caitanya-caritāmṛta Madhya 23.13
sei bhāve
v takové extázi — Śrī caitanya-caritāmṛta Madhya 13.162
sei bhūñāra
tím statkářem — Śrī caitanya-caritāmṛta Madhya 20.18
sei bindu
tato kapka — Śrī caitanya-caritāmṛta Madhya 2.49
sei brahma
ten Nejvyšší — Śrī caitanya-caritāmṛta Madhya 6.139
sei ta brāhmaṇa
ten brāhmaṇaŚrī caitanya-caritāmṛta Madhya 17.219
sei brāhmaṇe
sanoḍiyā brāhmaṇuŚrī caitanya-caritāmṛta Madhya 18.139
sei buddhi
tuto inteligenci — Śrī caitanya-caritāmṛta Madhya 24.191
sei bujhe
člověk může pochopit — Śrī caitanya-caritāmṛta Madhya 5.158
sei bālaka
stejného chlapce — Śrī caitanya-caritāmṛta Madhya 4.35
sei cara
ten posel — Śrī caitanya-caritāmṛta Madhya 16.168
sei naukā caḍi'
poté, co nastoupil na stejnou loď — Śrī caitanya-caritāmṛta Madhya 16.202
sei chale
pod záminkou — Śrī caitanya-caritāmṛta Madhya 9.4
pod touto záminkou — Śrī caitanya-caritāmṛta Madhya 10.11
sei chidra
ta dírka — Śrī caitanya-caritāmṛta Madhya 5.130
sei daśā
ta podmínka — Śrī caitanya-caritāmṛta Madhya 10.177
sei dehe
v tomto těle — Śrī caitanya-caritāmṛta Madhya 9.134, Śrī caitanya-caritāmṛta Madhya 9.136
sei deśa
tuto zemi — Śrī caitanya-caritāmṛta Madhya 5.120
sei deśera
těchto zemí — Śrī caitanya-caritāmṛta Madhya 9.4
sei śire dhari
to přijmu. — Śrī caitanya-caritāmṛta Madhya 18.151
sei vidhi-dharma
takové jsou usměrňující zásady — Śrī caitanya-caritāmṛta Madhya 11.112
sei dina
toho dne — Śrī caitanya-caritāmṛta Ādi 17.188, Śrī caitanya-caritāmṛta Madhya 9.20
ještě ten den — Śrī caitanya-caritāmṛta Madhya 9.234