Skip to main content

Word for Word Index

ajita-ṣaṭ-vargaḥ
que no ha dominado los sentidos de percepción y la mente — Śrīmad-bhāgavatam 6.1.52
ṣaṭ-aṅgayā
con seis partes distintas — Śrīmad-bhāgavatam 7.9.50
ṣaṭ-aṅghri
de abejorros — Śrīmad-bhāgavatam 4.29.53, Śrīmad-bhāgavatam 4.29.54
ṣaṭ-aṅghribhiḥ
con abejas — Śrīmad-bhāgavatam 3.23.14-15
pañca-ṣaṭ-dhā
cinco o seis años — Śrīmad-bhāgavatam 7.1.37
dvi-ṣaṭ
doce. — Śrīmad-bhāgavatam 4.1.7
dos veces seis más una (trece) — Śrīmad-bhāgavatam 6.6.2
dvi-ṣaṭ-guṇa-yutat
dotado de las doce cualidades brahmínicas* — Śrīmad-bhāgavatam 7.9.10
ṣaṭ-guṇa-īśaḥ
amo de los seis sentidos. — Śrīmad-bhāgavatam 1.3.36
jita-ṣaṭ-guṇānām
que han superado la influencia de las seis clases de azotes materiales — Śrīmad-bhāgavatam 5.1.35
ṣaṭ-indriya-vargeṇa
por esos seis sentidos (la mente y los cinco sentidos para adquirir conocimiento, es decir, los ojos, los oídos, la lengua, la nariz y la piel) — Śrīmad-bhāgavatam 5.14.1
ṣaṭ-indriya-nāmānaḥ
que reciben el nombre de seis sentidos (la mente y los cinco sentidos de adquisición de conocimiento) — Śrīmad-bhāgavatam 5.14.2
jita-ṣaṭ-sapatnaḥ
dominar a los seis enemigos (los cinco sentidos de adquirir conocimiento y la mente) — Śrīmad-bhāgavatam 5.11.15
ṣaṭ-triṁśat-lakṣa-yojana-āyataḥ
3 600 000 yojanas de longitud — Śrīmad-bhāgavatam 5.21.15
ṣaṭ-pada
abejas — Śrīmad-bhāgavatam 8.2.14-19
ṣaṭ-padam
abejas — Śrīmad-bhāgavatam 4.6.29
ṣaṭ-padām
abejorros, que tienen seis patas. — Śrīmad-bhāgavatam 8.8.15
ṣaṭ-pañca-varṣaḥ
con cinco o seis años — Śrīmad-bhāgavatam 4.12.43
ṣaṭ pradhānānām
seis de cuyos hijos destacaron especialmente — Śrīmad-bhāgavatam 9.23.33
ṣaṭ-sahasrāṇi
seis mil — Śrīmad-bhāgavatam 9.24.10-11
ṣaṭ-sapatnaḥ
seis coesposas — Śrīmad-bhāgavatam 5.1.17
los seis enemigos (la mente y los cinco sentidos) — Śrīmad-bhāgavatam 5.1.19
tri-ṣaṭ-śatam
tres veces seiscientas (mil ochocientas) — Śrīmad-bhāgavatam 10.1.31-32
ṣaṭ-triṁśat
treinta y seis — Śrīmad-bhāgavatam 4.9.22, Śrīmad-bhāgavatam 4.12.13
ṣaṭ-varga
seis sentidos — Śrīmad-bhāgavatam 4.22.40
los seis elementos, es decir, los cinco sentidos para la acción y la mente — Śrīmad-bhāgavatam 7.15.28
ṣaṭ-vargaiḥ
por las seis manifestaciones de los sentidos (deseos lujuriosos, ira, codicia, ilusión, locura y envidia) — Śrīmad-bhāgavatam 7.7.33
ṣaṭ-vargam
los seis sentidos, contando la mente — Śrīmad-bhāgavatam 9.19.24
ṣaṭ-vargaḥ
la mente y los sentidos — Śrīmad-bhāgavatam 4.23.8
ṣaṭ-vasu
seis tipos de opulencia material disfrutable. — Śrīmad-bhāgavatam 9.23.26
ṣaṭ-vidhaḥ
seis clases de — Śrīmad-bhāgavatam 3.10.19
ṣaṭ-ātmā
seis circunstancias (lamentación, ilusión, vejez, muerte, hambre y sed) — Śrīmad-bhāgavatam 10.2.27
ṣaṭ-śaktibhiḥ
las seis opulencias — Śrīmad-bhāgavatam 6.8.11
ṣaṭ-ṇavatiḥ
noventa y seis — Śrīmad-bhāgavatam 5.24.16
ṣaṭ
seis — Śrīmad-bhāgavatam 1.13.54
seis — Śrīmad-bhāgavatam 3.10.18, Śrīmad-bhāgavatam 3.11.8, Śrīmad-bhāgavatam 3.11.11, Śrīmad-bhāgavatam 3.15.27, Śrīmad-bhāgavatam 3.21.18, Śrīmad-bhāgavatam 4.13.12, Śrīmad-bhāgavatam 4.13.17, Śrīmad-bhāgavatam 4.24.8, Śrīmad-bhāgavatam 4.28.56, Śrīmad-bhāgavatam 5.1.18, Śrīmad-bhāgavatam 5.13.2, Śrīmad-bhāgavatam 5.21.13, Śrīmad-bhāgavatam 7.8.10, Śrīmad-bhāgavatam 8.1.4, Śrīmad-bhāgavatam 9.15.1, Śrīmad-bhāgavatam 9.18.1, Śrīmad-bhāgavatam 9.21.28-29, Śrīmad-bhāgavatam 9.23.6, Śrīmad-bhāgavatam 9.24.51, CC Ādi-līlā 7.138
seis. — Śrīmad-bhāgavatam 6.14.34
los seis (nacimiento, existencia, crecimiento, transformación, decaimiento y, finalmente, muerte) — Śrīmad-bhāgavatam 7.7.18
seis (estudiar los Vedas, enseñar los Vedas, adorar a la Deidad, enseñar a otros a adorar, aceptar caridad y dar caridad) — Śrīmad-bhāgavatam 7.11.14
seis veces — Śrīmad-bhāgavatam 9.4.33-35