Śrīmad-bhāgavatam 4.13.17
Texto
ulmuko ’janayat putrān
puṣkariṇyāṁ ṣaḍ uttamān
aṅgaṁ sumanasaṁ khyātiṁ
kratum aṅgirasaṁ gayam
puṣkariṇyāṁ ṣaḍ uttamān
aṅgaṁ sumanasaṁ khyātiṁ
kratum aṅgirasaṁ gayam
Synonyms
Translation
Uno de esos doce, Ulmuka, engendró seis hijos en su esposa Puṣkariṇī. Todos fueron muy buenos hijos, y sus nombres fueron: Aṅga, Sumanā, Khyāti, Kratu, Aṅgirā y Gaya.