Skip to main content

Word for Word Index

akṛṣṇa-aṅgam
cuyo cuerpo no es negruzco — CC Ādi-līlā 3.58
antaḥ-aṅgam
uno de Sus acompañantes personales — CC Antya-līlā 6.1
dhāma-aṅgam
el cuerpo que es fuente — Śrīmad-bhāgavatam 1.11.25
aṅgam
porción plenaria — Śrīmad-bhāgavatam 1.14.8
cuerpo. — Śrīmad-bhāgavatam 1.16.34
partes del cuerpo — Śrīmad-bhāgavatam 2.3.21
la imagen — Śrīmad-bhāgavatam 3.15.42
brazos — Śrīmad-bhāgavatam 3.22.3
Su cuerpo — Śrīmad-bhāgavatam 3.22.29-30
cuerpo — Śrīmad-bhāgavatam 3.23.25
todas las partes del cuerpo — Śrīmad-bhāgavatam 4.8.46
su cuerpo — Śrīmad-bhāgavatam 4.9.3
Aṅga — Śrīmad-bhāgavatam 4.13.17
parte del cuerpo — Śrīmad-bhāgavatam 7.5.37, Śrīmad-bhāgavatam 8.7.3
el cuerpo — Śrīmad-bhāgavatam 10.6.37-38
partes suplementarias — CC Ādi-līlā 1.51, CC Madhya-līlā 25.105
porción plenaria — CC Ādi-līlā 2.30, CC Ādi-līlā 3.69, CC Ādi-līlā 6.23
miembros — CC Ādi-līlā 4.259
aṅgam ca
enseres necesarios — Śrīmad-bhāgavatam 2.9.31
bhūṣaṇa-aṅgam
de los adornos. — Śrīmad-bhāgavatam 3.2.12
los miembros de la cual eran los adornos. — CC Madhya-līlā 21.100
aṣṭa-aṅgam
que consta de ocho partes — Śrīmad-bhāgavatam 3.25.37
samagra-aṅgam
todos los miembros — Śrīmad-bhāgavatam 3.28.18
sva-aṅgam
su cuerpo — Śrīmad-bhāgavatam 3.33.29
su propio cuerpo — Śrīmad-bhāgavatam 6.8.38
Su propio cuerpo — Śrīmad-bhāgavatam 10.8.30
bhakṣita-aṅgam
el cuerpo de Hiraṇyakaśipu, que había sido comido casi por entero — Śrīmad-bhāgavatam 7.3.22
bhagavat-ratha-aṅgam
el disco cuyo origen es la rueda de la cuadriga del Señor — Śrīmad-bhāgavatam 9.4.50
mat-aṅgam
mi cuerpo — Śrīmad-bhāgavatam 10.1.5-7
nija-aṅgam
propio cuerpo — CC Ādi-līlā 4.184
praty-aṅgam
cada miembro — CC Ādi-līlā 4.224
prati-aṅgam
cada miembro — CC Madhya-līlā 8.144