Skip to main content

Word for Word Index

deva-guru-acyute
a los semidioses, al maestro espiritual y al Señor Viṣṇu — Śrīmad-bhāgavatam 7.11.23
guru-anuśikṣitam
lo que les fue enseñado por sus maestros. — Śrīmad-bhāgavatam 7.8.1
hari-guru-caraṇa-aravinda
a los pies de loto del Señor y de Su devoto — Śrīmad-bhāgavatam 5.14.1
guru-arthe
para cumplir la promesa de Su padre — Śrīmad-bhāgavatam 9.10.4
guru-atikramāt
por faltar al respeto a su guru, Śukrācārya — Śrīmad-bhāgavatam 6.7.23
guru-bharam
una gran carga — Śrīmad-bhāgavatam 9.24.67
guru-devatān
honrar al padre como a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.4.46
guru-dāra
de la esposa de su padre — Śrīmad-bhāgavatam 4.12.42
guru-talpa-gaḥ
el que se entrega a la vida sexual con la esposa de su maestro o guruŚrīmad-bhāgavatam 6.2.9-10
guru-gehe
en el guru-kula, el lugar al que son enviados los niños para que el guru les eduque — Śrīmad-bhāgavatam 7.5.7
guru
preceptores — Śrīmad-bhāgavatam 1.8.49
Droṇācārya — Śrīmad-bhāgavatam 1.15.15, Śrīmad-bhāgavatam 1.15.16
grave — Śrīmad-bhāgavatam 1.19.22
pesadez — Śrīmad-bhāgavatam 2.10.23
maestro espiritual — Śrīmad-bhāgavatam 3.7.38, Śrīmad-bhāgavatam 4.22.62, CC Ādi-līlā 1.44, CC Ādi-līlā 3.94, CC Ādi-līlā 5.135, CC Ādi-līlā 6.30, CC Ādi-līlā 6.40
de suma importancia — Śrīmad-bhāgavatam 3.16.14
del maestro espiritual — Śrīmad-bhāgavatam 5.9.6, CC Madhya-līlā 22.47
el maestro espiritual — Śrīmad-bhāgavatam 6.1.56-57
al maestro espiritual — Śrīmad-bhāgavatam 7.12.2
maestros espirituales — Śrīmad-bhāgavatam 7.13.35, CC Ādi-līlā 1.37
guru-putram
el hijo del maestro de milicia — Śrīmad-bhāgavatam 1.7.17
al hijo de Śukrācārya, su maestro espiritual — Śrīmad-bhāgavatam 7.5.25
guru-sutam
el hijo de su maestro — Śrīmad-bhāgavatam 1.7.40
el bando del hijo de su maestro espiritual — Śrīmad-bhāgavatam 9.14.6
guru-vandanāya
para ofrecerles respeto a los miembros mayores — Śrīmad-bhāgavatam 1.13.31
viśva-guru
por el maestro del universo, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.15.26
guru-tarān
muy importantes — Śrīmad-bhāgavatam 5.8.10
guru-lāghavam
la pesadez o ligereza — Śrīmad-bhāgavatam 6.1.8
guru-helanam
falta de respeto al maestro espiritual — Śrīmad-bhāgavatam 6.7.10
guru-hā
que has matado a tu guruŚrīmad-bhāgavatam 6.11.14
śrī-guru-putraḥ uvāca
el hijo de Śukrācārya, el maestro espiritual de Hiraṇyakaśipu, dijo — Śrīmad-bhāgavatam 7.5.28
guru-mukhī
salida de labios de tu maestro — Śrīmad-bhāgavatam 7.5.29
guru-putra-uktam
aconsejado por Ṣaṇḍa y Amarka, los hijos de Śukrācārya — Śrīmad-bhāgavatam 7.5.51
guru-putrābhyām
los hijos de Śukrācārya — Śrīmad-bhāgavatam 7.6.29-30
guru-śuśrūṣayā
por ofrecer servicio al maestro espiritual genuino — Śrīmad-bhāgavatam 7.7.30-31
guru-kule
en la residencia del guruŚrīmad-bhāgavatam 7.12.1
bajo la tutela del maestro espiritual — Śrīmad-bhāgavatam 7.12.13-14
guru-strībhiḥ
por la esposa del maestro espiritual — Śrīmad-bhāgavatam 7.12.8
guru-vṛttiḥ vikalpena
seguir las órdenes del maestro espiritual — Śrīmad-bhāgavatam 7.12.11
guru-vākyena
por orden de su maestro espiritual — Śrīmad-bhāgavatam 9.8.5-6