Skip to main content

Synonyma

mṛgā-akṣī-gaṇaiḥ
gopīmi, které měly oči připomínající oči laní — Śrī caitanya-caritāmṛta Ādi 17.293
sarva-amara-gaṇaiḥ
doprovázený všemi polobohy — Śrīmad-bhāgavatam 8.6.3-7
apsaraḥ-gaṇaiḥ
Apsarami (dívkami z nebeských planet) — Śrīmad-bhāgavatam 3.33.34
obyvateli Apsaroloky. — Śrīmad-bhāgavatam 4.19.4
sura-asura-gaṇaiḥ
polobohy a asuryŚrīmad-bhāgavatam 8.6.38
bhūta-gaṇaiḥ
živými bytostmi — Śrīmad-bhāgavatam 1.14.17
Bhūty — Śrīmad-bhāgavatam 4.2.14-15
duchy — Śrīmad-bhāgavatam 8.12.1-2
deva-gaṇaiḥ
ostatními polobohy — Śrīmad-bhāgavatam 6.10.13-14
sura-gaṇaiḥ
s polobohy — Śrīmad-bhāgavatam 1.3.12, Śrīmad-bhāgavatam 7.1.2
nebeskými polobohy — Śrīmad-bhāgavatam 3.9.12
polobohy — Śrīmad-bhāgavatam 4.1.58, Śrīmad-bhāgavatam 6.7.34, Śrīmad-bhāgavatam 8.6.1
guṇa-gaṇaiḥ
kvalifikacemi — Śrīmad-bhāgavatam 1.17.17
transcendentálními vlastnostmi — Śrīmad-bhāgavatam 3.15.49
gaṇaiḥ
hejna — Śrīmad-bhāgavatam 3.21.41
spoustou — Śrīmad-bhāgavatam 5.16.1
skupinami — Śrīmad-bhāgavatam 5.25.7
svými společníky — Śrīmad-bhāgavatam 8.10.26
oddanými — Śrī caitanya-caritāmṛta Antya 14.120
go-gaṇaiḥ
paprsky světla. — Śrīmad-bhāgavatam 4.16.14
muni-gaṇaiḥ
a velkými mudrci — Śrīmad-bhāgavatam 5.1.8
světci — Śrīmad-bhāgavatam 6.10.13-14
upadeva-gaṇaiḥ
nižšími polobohy (Gandharvy) — Śrīmad-bhāgavatam 5.16.15
yādaḥ-gaṇaiḥ
vodními dravci — Śrīmad-bhāgavatam 5.26.22
śiṣya- gaṇaiḥ
svými žáky — Śrīmad-bhāgavatam 8.4.9
priya-guṇa-gaṇaiḥ
příjemnými transcendentálními vlastnostmi Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 19.120