Skip to main content

Word for Word Index

tāra adhikāra gela
el caudhurī musulmán perdió su posición — CC Antya-līlā 6.18
tāra anusandhāna
preguntar acerca de él — CC Madhya-līlā 14.16
tāra ardheka
la mitad de ello — CC Madhya-līlā 3.91
ei artha tāra
ése es el significado perfecto del verso. — CC Madhya-līlā 24.301
tāra artha
el significado de esas Escrituras védicas — CC Madhya-līlā 25.98
su significado — CC Antya-līlā 20.138
tāra astra
sus armas — CC Madhya-līlā 9.232
tāra aṅge
en sus cuerpos — CC Madhya-līlā 9.232
en su cuerpo — CC Madhya-līlā 25.190
tāra bhakti
su devoción. — CC Antya-līlā 4.27
tāra karilā bhakṣaṇa
lo comió. — CC Antya-līlā 11.20
tāra bhaye
por temor a él — CC Antya-līlā 3.44
tāra bhitara
dentro de ellas — CC Antya-līlā 15.22
tāra bole
por sus palabras — CC Antya-līlā 8.72
tāra citta
su conciencia — CC Antya-līlā 15.19
tāra śata śata dhāra
esa bienaventuranza eterna fluye en cientos de ramas — CC Madhya-līlā 25.271
tāra doṣa
su falta — CC Madhya-līlā 15.287
tāra doṣa nāhi
tampoco él tiene culpa — CC Antya-līlā 3.205
tāra dravya
de sus productos — CC Antya-līlā 6.92
tāra dvārete
ante la puerta del kājīCC Ādi-līlā 17.143
tāra ei ta pramāṇa
ésa es la prueba de ello — CC Madhya-līlā 21.78
tāra nāhika gaṇana
no es posible contarlos. — CC Madhya-līlā 20.277
tāra ghara
a su casa. — CC Antya-līlā 3.159
su casa. — CC Antya-līlā 12.54
tāra ghare
a su casa — CC Antya-līlā 3.150
en su casa — CC Antya-līlā 12.55, CC Antya-līlā 14.48
tāra guṇa
la cualidad de esa dulzura — CC Madhya-līlā 21.140
tāra guṇa kahi’
explicando su humilde conducta — CC Antya-līlā 5.157
tāra gāye
en su cuerpo — CC Madhya-līlā 17.28
janma haila tāra
nació. — CC Antya-līlā 12.48
tāra sparśa haile
si yo les toco — CC Antya-līlā 4.127
nā haya tāra
no es suyo — CC Antya-līlā 2.159
tāra haya
él ciertamente mantiene — CC Antya-līlā 19.109
tāra-hema
de perlas y oro — Śrīmad-bhāgavatam 4.6.27
tāra hita
su beneficio. — CC Antya-līlā 12.33
tāra-i mukhe
por su boca — CC Antya-līlā 5.139
tāra icchā
su deseo — CC Antya-līlā 9.73
tāra karuka vyaya
que gaste eso. — CC Antya-līlā 9.33
tāra kāṇe
en su oído — CC Antya-līlā 17.43
tāra pāche līlā
todos los pasatiempos posteriores a ese período — CC Madhya-līlā 1.20