Skip to main content

Word for Word Index

apara-rātre
en la cuarta parte de la noche — Śrīmad-bhāgavatam 6.8.22
ardha-rātre
durante la segunda parte de la noche — Śrīmad-bhāgavatam 6.8.21
en la oscuridad de la noche — CC Madhya-līlā 1.183
mahā-rātre
en lo más oscuro de la noche — Śrīmad-bhāgavatam 9.14.27
nitya rātre
cada noche — CC Ādi-līlā 17.42
rātre
por la noche — CC Ādi-līlā 4.109, CC Ādi-līlā 14.84, CC Ādi-līlā 16.105, CC Ādi-līlā 17.34, CC Ādi-līlā 17.37-38, CC Ādi-līlā 17.209, CC Ādi-līlā 17.246
por la noche — CC Madhya-līlā 1.94, CC Madhya-līlā 1.237, CC Madhya-līlā 3.161, CC Madhya-līlā 3.201
de noche — CC Madhya-līlā 1.151, CC Madhya-līlā 2.7, CC Madhya-līlā 18.22, CC Madhya-līlā 18.27, CC Madhya-līlā 19.245, CC Madhya-līlā 20.15, CC Antya-līlā 2.151, CC Antya-līlā 6.36, CC Antya-līlā 6.219, CC Antya-līlā 6.317
de noche — CC Antya-līlā 1.41
sei rātre
aquella noche — CC Ādi-līlā 5.180
esa noche — CC Ādi-līlā 17.178-179, CC Madhya-līlā 15.266
esa noche — CC Madhya-līlā 1.228, CC Madhya-līlā 4.157, CC Madhya-līlā 8.244
śeṣa-rātre
al final de la noche — CC Madhya-līlā 4.34, CC Antya-līlā 6.166
cuando ya la noche tocaba a su fin — CC Madhya-līlā 17.21
rātre uṭhi’
tras levantarse de noche — CC Madhya-līlā 13.4
levantándose de noche — CC Madhya-līlā 25.178
rātre āsi’
de noche, al regresar — CC Antya-līlā 1.21