Skip to main content

CC Ādi-līlā 17.34

Texto

tabe prabhu śrīvāsera gṛhe nirantara
rātre saṅkīrtana kaila eka saṁvatsara

Palabra por palabra

tabe—más tarde; prabhu—el Señor, Śrī Caitanya Mahāprabhu; śrīvāsera—de Śrīvāsa Ṭhākura; gṛhe—en la casa; nirantara—siempre; rātre—por la noche; saṅkīrtana—canto congregacional del mahā-mantra Hare Kṛṣṇa; kaila—llevó a cabo; eka saṁvatsara—todo un año.

Traducción

Durante todo un año, cada noche Śrī Caitanya Mahāprabhu dirigió regularmente el canto congregacional delmahā-mantra Hare Kṛṣṇa en casa de Śrīvāsa Ṭhākura.