Skip to main content

TEXTS 16-18

STIHOVI 16-18

Texto

Tekst

anantavijayaṁ rājā
kuntī-putro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca
sughoṣa-maṇipuṣpakau
anantavijayaṁ rājā
kuntī-putro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca
sughoṣa-maṇipuṣpakau
kāśyaś ca parameṣv-āsaḥ
śikhaṇḍī ca mahā-rathaḥ
dhṛṣṭadyumno virāṭaś ca
sātyakiś cāparājitaḥ
kāśyaś ca parameṣv-āsaḥ
śikhaṇḍī ca mahā-rathaḥ
dhṛṣṭadyumno virāṭaś ca
sātyakiś cāparājitaḥ
drupado draupadeyāś ca
sarvaśaḥ pṛthivī-pate
saubhadraś ca mahā-bāhuḥ
śaṅkhān dadhmuḥ pṛthak pṛthak
drupado draupadeyāś ca
sarvaśaḥ pṛthivī-pate
saubhadraś ca mahā-bāhuḥ
śaṅkhān dadhmuḥ pṛthak pṛthak

Palabra por palabra

Synonyms

ananta-vijayam — la caracola llamada Anantavijaya; rājā — el rey; kuntī-putraḥ — el hijo de Kuntī; yudhiṣṭhiraḥ — Yudhiṣṭhira; nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — y; sughoṣa-maṇipuṣpakau — las caracolas llamadas Sughoṣa y Maṇipuṣpaka; kāṣyaḥ — el rey de Kāśī (Vārāṇasī); ca — y; parama-iṣu-āsaḥ — el gran arquero; śikhaṇdī — Śikhaṇḍī; ca — también; mahā-rataḥ — aquel que puede enfrentarse por sí solo con miles de guerreros; dhṛṣṭadyumnaḥ — Dhṛṣṭadyumna (el hijo del rey Drupada); virāṭaḥ — Virāṭa (el príncipe que les brindó refugio a los Pāṇḍavas mientras estaban ocultos); ca — también; sātyakiḥ — Sātyaki (Yuyudhāna, el auriga del Señor Kṛṣṇa); ca — y; aparājitaḥ — que nunca habían sido vencidos; drupadaḥ — Drupada, el rey de Pāñcāla; draupadeyāḥ — los hijos de Draupadī; ca — también; sarvaśaḥ — todos; pṛthivī-pate — ¡oh, rey!; saubhadraḥ — Abhimanyu, el hijo de Subhadrā; ca — también; mahā-bāhuḥ — el de los poderosos brazos; śaṅkhān — caracolas; dadhmuḥ — hicieron sonar; pṛthak pṛthak — cada uno por separado.

ananta-vijayam – školjku po imenu Anantavijaya; rājā – kralj; kuntī-putraḥ – Kuntīn sin; yudhiṣṭhiraḥ – Yudhiṣṭhira; nakulaḥ – Nakula; sahadevaḥ – Sahadeva; ca – i; sughoṣa-maṇipuṣpakau – školjke po imenu Sughoṣa i Maṇipuṣpaka; kāśyaḥ – kralj Kāśīja (Vārāṇasīja); ca – i; parama-iṣu-āsaḥ – veliki strijelac; śikhaṇḍī – Śikhaṇḍī; ca – također; mahā-rathaḥ – onaj tko se sam bori s tisuću protivnika; dhṛṣṭadyumnaḥ – Dhṛṣṭadyumna (sin kralja Drupade); virāṭaḥ – Virāṭa (kraljević koji je pružio utočište Pāṇḍavama kad su se skrivali); ca – također; sātyakiḥ – Sātyaki (vozač bojnih kola Gospodina Kṛṣṇe, poznat kao Yuyudhāna); ca – također; aparājitaḥ – koji nikada nisu bili pobjeđeni; drupadaḥ – Drupada, kralj Pāñcāle; draupadeyāḥ – Draupadīni sinovi; ca – također; sarvaśaḥ – svi; pṛthivī-pate – o kralju; saubhadraḥ – Subhadrin sin Abhimanyu; ca – također; mahā-bāhuḥ – snažnih ruku; śaṅkhān – školjke; dadhmuḥ – puhnuli u; pṛthak pṛthak – odvojeno.

Traducción

Translation

El rey Yudhiṣṭhira, el hijo de Kuntī, hizo sonar su caracola, la Anantavijaya, y Nakula y Sahadeva hicieron sonar la Sughoṣa y la Maṇipuṣpaka. Ese gran arquero, el rey de Kāśī, el gran guerrero Śikhaṇḍī, Dhṛṣṭadyumna, Virāṭa, el inconquistable Sātyaki, Drupada, los hijos de Draupadī, y otros, ¡oh, rey!, tales como el hijo de Subhadrā, el de los poderosos brazos, hicieron sonar sus respectivas caracolas.

Kralj Yudhiṣṭhira, Kuntīn sin, puhnuo je u svoju školjku zvanu Anantavijaya, a Nakula i Sahadeva puhnuli su u Sughoṣu i Maṇipuṣpaku. Veliki strijelac – kralj Kāśīja, veliki borac Śikhaṇḍī, Dhṛṣṭadyumna, Virāṭa, nepobjedivi Sātyakī, Drupada, Draupadīni sinovi i drugi, poput Subhadrina sina snažnih ruku, puhnuli su u svoje školjke, o kralju.

Significado

Purport

Sañjaya le informó al rey Dhṛtarāṣṭra con mucho tacto, que su imprudente política de engañar a los hijos de Pāṇḍu y tratar de poner en el trono del reino a sus propios hijos, no era muy loable. Los signos ya indicaban claramente que toda la dinastía Kuru sería aniquilada en esa gran batalla. Desde el patriarca Bhīṣma hasta los nietos, tales como Abhimanyu y otros —incluyendo a reyes de muchos estados del mundo—, todos estaban allí presentes, y todos estaban condenados. Toda la catástrofe se debía al rey Dhṛtarāṣṭra, porque él fomentó la política seguida por sus hijos.

SMISAO: Sañjaya je veoma obzirno obavijestio kralja Dhṛtarāṣṭru da njegova nerazumna politika varanja Pāṇḍuovih sinova i napor što ga je uložio u pokušaj ustoličenja vlastitih sinova na prijestolje kraljevstva nisu bili za pohvalu. Znaci su nagovješćivali da će u toj velikoj bici čitava dinastija Kurua, od djeda Bhīṣme do unuka kao što su Abhimanyu i drugi, biti ubijena zajedno s kraljevima mnogih država svijeta. Svi su se ondje okupili, osuđeni na propast. Za čitavu je nesreću bio kriv kralj Dhṛtarāṣṭra, jer je odobravao politiku svojih sinova.