Skip to main content

Word for Word Index

parama-adbhutam
pues son tan maravillosos. — Śrīmad-bhāgavatam 8.5.11-12
parama-adbhute
decorativo — Śrīmad-bhāgavatam 1.10.18
parama-adbhutān
extraordinarios, maravillosos — Śrīmad-bhāgavatam 9.1.23-24
parama-adbhutāḥ
maravillosos y con grandes cualidades — Śrīmad-bhāgavatam 7.4.30
parama-adhikā
muy elevada — CC Ādi-līlā 6.69-70
ghṛta-sikta parama-anna
arroz dulce mezclado con ghīCC Madhya-līlā 15.217
pradhāna-parama-vyomnoḥ antare
entre el mundo material y el mundo espiritual — CC Madhya-līlā 21.50
parama-anubhāvam
el inconcebible poderío — Śrīmad-bhāgavatam 9.4.62
parama-artha
el tema trascendental — Śrīmad-bhāgavatam 5.1.6
el objetivo de la vida — CC Antya-līlā 6.225
parama-artha-lakṣaṇena
con características espirituales — Śrīmad-bhāgavatam 5.15.7
parama-artha-vidām
de aquellos que conocen la meta más elevada — CC Ādi-līlā 3.87
parama-artha thākuka
qué decir de avance espiritual — CC Madhya-līlā 12.24
parama-artha-vicāra
debate sobre temas espirituales — CC Madhya-līlā 25.43
parama-puruṣa-artha
la bendición más elevada de la vida. — CC Antya-līlā 4.12
parama-puruṣa-artham
el principal de todos los logros humanos — Śrīmad-bhāgavatam 5.6.17
parama-artham
que da el objetivo supremo de la vida — Śrīmad-bhāgavatam 5.12.11
llena de significado — CC Madhya-līlā 1.203
parama-arthe
en cuestiones espirituales — CC Antya-līlā 4.159
tat-pārama-arthikam
su verdadera naturaleza — Śrīmad-bhāgavatam 3.29.1-2
parama asthira
muy agitados — CC Madhya-līlā 11.128
parama-aṇavaḥ
partículas atómicas — Śrīmad-bhāgavatam 5.12.9
parama-aṇu
átomos — Śrīmad-bhāgavatam 3.11.5
átomo — Śrīmad-bhāgavatam 3.11.39
de la partícula atómica — Śrīmad-bhāgavatam 6.16.36
parama-aṇu-ādinā
juntamente con los átomos — Śrīmad-bhāgavatam 3.11.13
parama-aṇu-vat
como átomos — Śrīmad-bhāgavatam 3.11.41
parama-aṇutām
el espacio de un átomo — Śrīmad-bhāgavatam 3.11.4
parama-aṇuḥ
átomos — Śrīmad-bhāgavatam 3.11.1
atómico — Śrīmad-bhāgavatam 3.11.4
parama-bhakati
servicio devocional muy avanzado. — CC Antya-līlā 10.34
parama-bhakti-bhāvena
con gran éxtasis en el servicio amoroso del Señor — Śrīmad-bhāgavatam 5.19.10
parama-bhaktye
con gran devoción — CC Madhya-līlā 5.49
parama-bhāgavatam
un devoto sumamente elevado del Señor — Śrīmad-bhāgavatam 5.5.28
el devoto más glorioso — Śrīmad-bhāgavatam 5.9.1-2
parama-bhāgavataḥ
el muy excelso devoto — Śrīmad-bhāgavatam 5.17.2
el gran devoto famoso en todo el universo — Śrīmad-bhāgavatam 5.19.1
parama-bhāgavatāḥ
devotos grandes y excelsos — Śrīmad-bhāgavatam 6.9.39
parama bāndhava
amigos íntimos — CC Madhya-līlā 3.189
parama-cikkaṇa
muy brillante. — CC Madhya-līlā 18.76