Skip to main content

Word for Word Index

ratna-ogha-śāta-kaumbha-ambara-āvṛtān
cubiertas de joyas y telas con brocado de oro. — Śrīmad-bhāgavatam 10.5.3
śrīvatsa-aṅgada-do-ratna-kambu-kaṅkaṇa-pāṇayaḥ
con el emblema de la diosa de la fortuna en el pecho, brazaletes en los brazos, la joya Kaustubha en el cuello, marcado con tres líneas, como una caracola, y pulseras en las muñecas — Śrīmad-bhāgavatam 10.13.47-48
ratna-ābharaṇa-bhūṣitā
adornada con alhajas y piedras preciosas — Śrīmad-bhāgavatam 10.4.10-11
ratna-bāṅdhā
construidos con joyas — CC Madhya-līlā 1.158
ratna-cintāmaṇi
la piedra de toque, la base de todos los metales — CC Madhya-līlā 8.294
ratna-daṇḍam
con un mango hecho de joyas — Śrīmad-bhāgavatam 1.10.17
dhana-ratna-maṇi
riquezas — CC Ādi-līlā 9.28
ratna-garbham
océano. — Śrīmad-bhāgavatam 3.8.30
ratna-gaṇa
las piedras preciosas — CC Madhya-līlā 4.193
ratna-hāra
collares de perlas — CC Madhya-līlā 6.256
phaṇā-ratna jvale
las joyas de las capuchas resplandecen. — CC Madhya-līlā 18.94
ratna-jñāne
considerar joyas — CC Madhya-līlā 18.106
ratna-khacitāḥ
adornadas con joyas. — CC Madhya-līlā 2.36
ratna-khani
la mina de joyas. — CC Madhya-līlā 14.160
mahā-ratna
joyas preciosas — Śrīmad-bhāgavatam 2.2.9, Śrīmad-bhāgavatam 2.2.9
piedras preciosas — Śrīmad-bhāgavatam 4.6.27
mahā-ratna-prāya
como las más preciosas joyas — CC Madhya-līlā 9.309
ratna-mandire
a una pequeña casa de joyas — CC Antya-līlā 18.101
en la casa de joyas — CC Antya-līlā 18.103
ratna-maṇḍapa
un altar hecho de gemas — CC Ādi-līlā 5.218-219
ratna-nikarān
montones de joyas — Śrīmad-bhāgavatam 4.19.9
ratna-oghān
diversos tipos de gemas y piedras preciosas — Śrīmad-bhāgavatam 7.4.17
ratna-pradīpāḥ
lámparas de joya — Śrīmad-bhāgavatam 3.33.17
prāpta-ratna
la joya obtenida — CC Antya-līlā 14.35
ratna-śūnyā
sin la preciada joya — CC Antya-līlā 11.97
ratna
otras joyas — Śrīmad-bhāgavatam 2.2.10
joyas — Śrīmad-bhāgavatam 3.8.23, Śrīmad-bhāgavatam 3.8.24, Śrīmad-bhāgavatam 5.26.19
con joyería — Śrīmad-bhāgavatam 3.33.17
hechas de joyas — Śrīmad-bhāgavatam 4.9.62
hecha de joyas — Śrīmad-bhāgavatam 7.2.29-31
con joyas — Śrīmad-bhāgavatam 8.2.2-3
en las joyas — Śrīmad-bhāgavatam 9.4.27
adornado con gemas — CC Ādi-līlā 8.50
joyas — CC Madhya-līlā 2.38
la joya — CC Madhya-līlā 8.176, CC Antya-līlā 14.42
joya — CC Madhya-līlā 10.52
de joyas — CC Madhya-līlā 15.140
sarva-ratna
toda clase de joyas — Śrīmad-bhāgavatam 3.23.13
ratna-sthalīṣu
en lugares decorados con joyas y gemas — Śrīmad-bhāgavatam 7.4.9-12
ratna-uttama
la mejor de las joyas (Kaustubha) — Śrīmad-bhāgavatam 8.20.32-33