Skip to main content

Word for Word Index

dhṛta-adriḥ
habiendo cogido la montaña. — Śrīmad-bhāgavatam 8.7.17
pratyak-dhṛta-akṣa
ojos estabilizados para la introspección — Śrīmad-bhāgavatam 3.8.4
dhṛta-vratā asi
has tomado votos sagrados — Śrīmad-bhāgavatam 3.24.3
dhṛta-añjali-puṭāḥ
con las manos en la frente — Śrīmad-bhāgavatam 4.7.23
dhṛta-aṅghri-padmaḥ
cuyos pies de loto son atados — CC Madhya-līlā 25.128
dhṛta-bhagavat-vrataḥ
habiendo hecho el voto de servir a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.7.13
dhṛta-daṇḍāya
al que inmediatamente castiga — Śrīmad-bhāgavatam 3.14.35
dhṛta-vratena
bajo un estricto voto disciplinario — Śrīmad-bhāgavatam 1.4.28-29
dhṛta-vrataḥ
fijo en las cualidades espirituales — Śrīmad-bhāgavatam 1.5.13
tomado un voto. — Śrīmad-bhāgavatam 3.14.1
firme en la práctica de los mandamientos védicos — Śrīmad-bhāgavatam 6.1.56-57
dhṛta
tomando — Śrīmad-bhāgavatam 1.9.37
llevado dentro — Śrīmad-bhāgavatam 1.19.15
aceptando — Śrīmad-bhāgavatam 3.16.20
que había adoptado — Śrīmad-bhāgavatam 3.20.8
que aceptaron — CC Ādi-līlā 3.66
ley respaldada — CC Madhya-līlā 8.147, CC Madhya-līlā 9.114
que empuñaba — CC Madhya-līlā 16.145
ofrecida — CC Madhya-līlā 23.21
ley respaldada — CC Madhya-līlā 24.54
tomó — CC Antya-līlā 16.87
dhṛta-haya
controlando los caballos — Śrīmad-bhāgavatam 1.9.39
dhṛta-vratāya
a aquel que ha hecho semejante voto. — Śrīmad-bhāgavatam 3.8.7
dhṛta-rūpāya
en la forma de Varāha — Śrīmad-bhāgavatam 3.19.13
dhṛta-vratam
completamente dedicado a un voto — Śrīmad-bhāgavatam 4.1.42
dhṛta-vidyā
siguiendo el sendero de la educación — Śrīmad-bhāgavatam 4.2.26
dhṛta-vratāḥ
haciendo el voto. — Śrīmad-bhāgavatam 4.6.44
aceptaron votos — Śrīmad-bhāgavatam 6.5.25
firmes en los votos — Śrīmad-bhāgavatam 8.1.22
con votos firmes. — Śrīmad-bhāgavatam 9.9.13
dhṛta-vrateṣu
el que celebra un sacrificio. — Śrīmad-bhāgavatam 4.7.13
dhṛta-vrataiḥ
por brāhmaṇas cualificados. — Śrīmad-bhāgavatam 4.13.27
dhṛta-vratām
que había hecho votos — Śrīmad-bhāgavatam 4.28.32
dhṛta-eka-garbha
que conciben un hijo — Śrīmad-bhāgavatam 5.17.12
dhṛta-iṣudhiḥ
con un carcaj de flechas — Śrīmad-bhāgavatam 8.15.8-9
dhṛta-ātmanām
de personas que son autorrealizadas. — Śrīmad-bhāgavatam 10.1.58
dhṛta-maṇi-gaṇam
por estar adornado con piedras preciosas — Śrīmad-bhāgavatam 10.8.30
dhṛta-ātmabhiḥ
por personas capaces de controlar la mente — Śrīmad-bhāgavatam 10.12.12
sūtra-dhṛta
tomando la sinopsis — CC Ādi-līlā 8.47
dhṛta-maunāḥ
en completo silencio. — CC Madhya-līlā 24.178