Skip to main content

Texts 45-46

Sloka 45-46

Texto

Verš

bhrātrābhinanditaḥ so ’tha
sotsavāṁ prāviśat purīm
praviśya rāja-bhavanaṁ
guru-patnīḥ sva-mātaram
bhrātrābhinanditaḥ so ’tha
sotsavāṁ prāviśat purīm
praviśya rāja-bhavanaṁ
guru-patnīḥ sva-mātaram
gurūn vayasyāvarajān
pūjitaḥ pratyapūjayat
vaidehī lakṣmaṇaś caiva
yathāvat samupeyatuḥ
gurūn vayasyāvarajān
pūjitaḥ pratyapūjayat
vaidehī lakṣmaṇaś caiva
yathāvat samupeyatuḥ

Palabra por palabra

Synonyma

bhrātrā — por Su hermano (Bharata); abhinanditaḥ — recibir una adecuada bienvenida; saḥ — Él, el Señor Rāmacandra; atha — a continuación; sa-utsavām — en medio de un festival; prāviśat — entró; purīm — en la ciudad de Ayodhyā; praviśya — una vez dentro; rāja-bhavanam — del palacio real; guru-patnīḥ — Kaikeyī y otras madrastras; sva-mātaram — a Su propia madre (Kauśalyā); gurūn — los maestros espirituales (Śrī Vasiṣṭha y otros); vayasya — a amigos de Su misma edad; avara-jān — y a los que eran más jóvenes que Él; pūjitaḥ — ser adorado por ellos; pratyapūjayat — ofreció reverencias a Su vez; vaidehī — madre Sītā; lakṣmaṇaḥ — Lakṣmaṇa; ca eva — y; yathā-vat — del modo adecuado; samupeyatuḥ — siendo recibido, entró en el palacio.

bhrātrā — svým bratrem (Bharatou); abhinanditaḥ — náležitě uvítaný; saḥ — On, Pán Rāmacandra; atha — poté; sa-utsavām — do středu oslav; prāviśat — vstoupil; purīm — do města Ayodhyi; praviśya — potom, co vešel; rāja-bhavanam — do královského paláce; guru-patnīḥ — Kaikeyī a další nevlastní matky; sva-mātaram — svou vlastní matku (Kauśalyu); gurūn — duchovní mistry (Śrī Vasiṣṭhu a další); vayasya — přátelům stejného věku; avara-jān — a těm, jež byli mladší než On; pūjitaḥ — jimiž byl uctíván; pratyapūjayat — opětoval poklony; vaidehī — matka Sītā; lakṣmaṇaḥ — Lakṣmaṇa; ca eva — a; yathā-vat — patřičně; samupeyatuḥ — vítáni, vstoupili do paláce.

Traducción

Překlad

A continuación, después de la recepción que Le ofreció Su hermano Bharata, el Señor Rāmacandra entró en la ciudad de Ayodhyā, que era todo un festival de bienvenida. Cuando entró en el palacio, ofreció reverencias a todas Sus madres, las esposas de Mahārāja Daśaratha, con Kaikeyī entre ellas, y a Su propia madre, Kauśalyā. También ofreció reverencias a Vasiṣṭha y a Sus preceptores espirituales. Adorado por amigos de Su misma edad o más jóvenes, Él, a Su vez, les ofrecía respetuosas reverencias, al igual que Lakṣmaṇa y Sītā. De ese modo, todos entraron en el palacio.

Poté, co Ho uvítal Jeho bratr Bharata, vstoupil Pán Rāmacandra do města Ayodhyi přímo do středu oslav. Když vešel do paláce, poklonil se všem matkám, včetně Kaikeyī a ostatních manželek Mahārāje Daśarathy, a zvláště své vlastní matce Kauśalye. Vzdal úctu také duchovním učitelům v čele s Vasiṣṭhou. Přátelé v Jeho věku a mladší Ho uctívali a On jejich uctivé poklony opětoval, stejně jako Lakṣmaṇa a matka Sītā. Tak vešli do paláce.