Skip to main content

Synonyma

yathā-abhilaṣitam
jak si přál — Śrīmad-bhāgavatam 5.4.4
yathā-adhītam yathā-mati
tak, jak mi dovolí má realizace. — Śrīmad-bhāgavatam 1.3.44
yathā ahim
jako pronásleduje hada — Śrīmad-bhāgavatam 9.4.50
yathā-anubhūtam
tak, jak to zažil — Śrīmad-bhāgavatam 1.13.12
yathā-anupūrvam
v chronologickém pořadí — Śrīmad-bhāgavatam 5.1.33
yathā-aparādham
podle jejich přestupků — Śrīmad-bhāgavatam 6.9.40
yathā-arhataḥ
jak si zasloužili — Śrīmad-bhāgavatam 4.21.14
jak náleží — Śrīmad-bhāgavatam 7.11.8-12
jak náleží. — Śrīmad-bhāgavatam 7.12.24
podle svých schopností — Śrīmad-bhāgavatam 7.14.18
úměrně neboli s rozvahou. — Śrīmad-bhāgavatam 7.15.2
jak je to jen možné — Śrīmad-bhāgavatam 8.16.55
jak jen bylo možné — Śrīmad-bhāgavatam 9.14.24
yathā-artha
jak je pravdou — Śrī caitanya-caritāmṛta Ādi 17.172
yathā-artha mūlye
za správnou cenu — Śrī caitanya-caritāmṛta Antya 9.48
yathā-artha-mūlye
za správnou cenu — Śrī caitanya-caritāmṛta Antya 9.52
yathā-artha mūlya kari'
když odhadli správnou cenu — Śrī caitanya-caritāmṛta Antya 9.54
yathā arṇave
jako uprostřed oceánu. — Śrīmad-bhāgavatam 8.11.25
yathā-karma-avadyam
podle toho, nakolik porušily pravidla a usměrnění podmíněného života — Śrīmad-bhāgavatam 5.26.6
yathā-avakāśam
útočiště ve Tvém těle bez potíží — Śrīmad-bhāgavatam 10.3.31
yathā-sanniveśa-avasthānam
podle uspořádání různých míst — Śrīmad-bhāgavatam 5.24.7
yathā-balam
odpovídající vlastní síle — Śrīmad-bhāgavatam 4.22.50
nakolik člověku schopnosti dovolí — Śrīmad-bhāgavatam 7.12.13-14
yathā- balam
jak odpovídalo jeho síle — Śrīmad-bhāgavatam 8.2.27
yathā-bhāgam
jak jste rozmístěni — Bg. 1.11
náležitě rozdělené — Śrīmad-bhāgavatam 5.2.21
podle rozdělení — Śrīmad-bhāgavatam 5.20.14
yathā-bījam
jako otec — Śrīmad-bhāgavatam 6.1.54
yathā-deśam
odpovídající místu a situaci — Śrīmad-bhāgavatam 4.22.50
podle místa — Śrīmad-bhāgavatam 7.14.10
yathā-dharmam
přesně podle náboženských zásad (neboť Nārāyaṇa se stává svědkem i při obvyklém náboženském sňatku) — Śrīmad-bhāgavatam 9.20.16
yathā-diśam
podle stran — Śrīmad-bhāgavatam 5.16.29
yathā-dāyam
přesně podle dědického práva — Śrīmad-bhāgavatam 5.1.38
podle Manuova zákona zvaného dāya-bhākŚrīmad-bhāgavatam 5.7.8
yathā eva
stejně jako — Śrīmad-bhāgavatam 4.6.40
yathā-iṣṭa
nakolik si přeje — Śrī caitanya-caritāmṛta Ādi 3.13
tolik, kolik chce — Śrī caitanya-caritāmṛta Antya 8.73
jak si přeje — Śrī caitanya-caritāmṛta Antya 14.26
kapiḥ yathā
jako se zachází s opicí. — Śrīmad-bhāgavatam 9.15.22
yathā-karma
podle svých činností v minulosti — Śrīmad-bhāgavatam 5.25.14