Skip to main content

Word for Word Index

yathā-abhilaṣitam
conforme a su deseo — Śrīmad-bhāgavatam 5.4.4
yathā-adhītam yathā-mati
hasta donde he comprendido. — Śrīmad-bhāgavatam 1.3.44
yathā ahim
como si siguiera a una serpiente — Śrīmad-bhāgavatam 9.4.50
yathā-anubhūtam
como lo vivió — Śrīmad-bhāgavatam 1.13.12
yathā-anupūrvam
en orden cronológico — Śrīmad-bhāgavatam 5.1.33
yathā-aparādham
conforme a sus ofensas — Śrīmad-bhāgavatam 6.9.40
yathā-arhataḥ
como merecían — Śrīmad-bhāgavatam 4.21.14
como conviene — Śrīmad-bhāgavatam 7.11.8-12
como corresponde. — Śrīmad-bhāgavatam 7.12.24
conforme a tu capacidad — Śrīmad-bhāgavatam 7.14.18
comparativamente, o haciendo diferencia. — Śrīmad-bhāgavatam 7.15.2
en la medida de lo posible — Śrīmad-bhāgavatam 8.16.55, Śrīmad-bhāgavatam 9.14.24
yathā-artha mūlye
por el precio justo — CC Antya-līlā 9.48
yathā-artha-mūlye
a un precio justo — CC Antya-līlā 9.52
yathā-artha mūlya kari’
tras calcular el precio justo — CC Antya-līlā 9.54
yathā-artha
como es verdad — CC Ādi-līlā 17.172
yathā arṇave
como en medio del océano. — Śrīmad-bhāgavatam 8.11.25
yathā-karma-avadyam
en proporción a cuánto han violado las reglas y regulaciones de la vida condicionada — Śrīmad-bhāgavatam 5.26.6
yathā-avakāśam
refugio en Tu cuerpo sin dificultad — Śrīmad-bhāgavatam 10.3.31
yathā-sanniveśa-avasthānam
conforme a la disposición de los distintos lugares — Śrīmad-bhāgavatam 5.24.7
yathā-balam
adecuadas a las propias fuerzas — Śrīmad-bhāgavatam 4.22.50
tanto como se pueda, conforme a la propia capacidad — Śrīmad-bhāgavatam 7.12.13-14
conforme a su fuerza — Śrīmad-bhāgavatam 8.2.27
yathā-bhāgam
según están dispuestos en las diferentes posiciones — Bg. 1.11
divididas correctamente — Śrīmad-bhāgavatam 5.2.21
conforme a la división — Śrīmad-bhāgavatam 5.20.14
yathā-bījam
semejante al padre — Śrīmad-bhāgavatam 6.1.54
yathā-deśam
adecuadas al lugar y la situación — Śrīmad-bhāgavatam 4.22.50
conforme al lugar — Śrīmad-bhāgavatam 7.14.10
yathā-dharmam
en estricta conformidad con los principios de la religión (porque Nārāyaṇa también es testigo en los matrimonios religiosos comunes) — Śrīmad-bhāgavatam 9.20.16
yathā-diśam
conforme a las direcciones — Śrīmad-bhāgavatam 5.16.29
yathā-dāyam
en exacta conformidad con la herencia — Śrīmad-bhāgavatam 5.1.38
conforme a las leyes dāya-bhāk de Manu — Śrīmad-bhāgavatam 5.7.8
yathā eva
tal como — Śrīmad-bhāgavatam 4.6.40
yathā-iṣṭa
tanto como Él quiere — CC Ādi-līlā 3.13
tanto como se desee — CC Antya-līlā 8.73
conforme a su deseo — CC Antya-līlā 14.26
kapiḥ yathā
como si de un mono se tratase. — Śrīmad-bhāgavatam 9.15.22
yathā-karma
conforme a las actividades pasadas — Śrīmad-bhāgavatam 5.25.14
yathā-kathañcit
algo de ellos — CC Madhya-līlā 4.8