Skip to main content

Word for Word Index

atha abruvan
como hemos dicho. — Śrīmad-bhāgavatam 4.7.6
atha api
aunque (no es posible) — Śrīmad-bhāgavatam 3.14.22
sin embargo — Śrīmad-bhāgavatam 3.18.11
a pesar de todo esto — Śrīmad-bhāgavatam 3.21.56
aun así — Śrīmad-bhāgavatam 3.23.51, Śrīmad-bhāgavatam 10.2.36
además — Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 4.11.25, Śrīmad-bhāgavatam 6.8.4-6
con todo — Śrīmad-bhāgavatam 4.6.5
tanto más — Śrīmad-bhāgavatam 4.7.38
por lo tanto — Śrīmad-bhāgavatam 4.8.36, Śrīmad-bhāgavatam 4.30.31
aunque — Śrīmad-bhāgavatam 4.16.3
aunque vienen a atacar — Śrīmad-bhāgavatam 10.11.56
atha
luego — Bg. 1.20, Śrīmad-bhāgavatam 1.19.21
también — Bg. 1.26, Bg. 11.5, Bg. 11.40, CC Antya-līlā 5.48
sin embargo — Bg. 2.26
por consiguiente — Bg. 2.33, Śrīmad-bhāgavatam 1.13.28, Śrīmad-bhāgavatam 2.3.12, Śrīmad-bhāgavatam 2.3.25
entonces — Bg. 3.36, Śrīmad-bhāgavatam 1.9.20, Śrīmad-bhāgavatam 9.5.24, Śrīmad-bhāgavatam 10.11.12
si, por lo tanto — Bg. 12.9
aunque — Bg. 12.11
pero — Bg. 18.58
por lo tanto — Śrīmad-bhāgavatam 1.1.18, Śrīmad-bhāgavatam 1.5.1, Śrīmad-bhāgavatam 1.8.12, Śrīmad-bhāgavatam 1.8.41, Śrīmad-bhāgavatam 1.11.9, Śrīmad-bhāgavatam 1.14.26, Śrīmad-bhāgavatam 1.17.41, Śrīmad-bhāgavatam 1.18.21, Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 2.6.36, Śrīmad-bhāgavatam 2.7.17, CC Madhya-līlā 6.84, CC Madhya-līlā 11.104
así pues — Śrīmad-bhāgavatam 1.2.25, Śrīmad-bhāgavatam 1.7.12, Śrīmad-bhāgavatam 1.7.20, Śrīmad-bhāgavatam 1.7.55, Śrīmad-bhāgavatam 1.8.1, Śrīmad-bhāgavatam 1.10.33, Śrīmad-bhāgavatam 1.13.14, Śrīmad-bhāgavatam 1.13.40, Śrīmad-bhāgavatam 2.1.26, Śrīmad-bhāgavatam 2.3.24, Śrīmad-bhāgavatam 2.7.11
por esta razón — Śrīmad-bhāgavatam 1.2.26
después — Śrīmad-bhāgavatam 1.3.25, Śrīmad-bhāgavatam 1.11.30, Śrīmad-bhāgavatam 1.13.60, Śrīmad-bhāgavatam 1.19.12, Śrīmad-bhāgavatam 1.19.23, Śrīmad-bhāgavatam 2.2.24
de esa manera — Śrīmad-bhāgavatam 1.3.39
en relación con — Śrīmad-bhāgavatam 1.5.17
después de esto — Śrīmad-bhāgavatam 1.7.41
así como también — Śrīmad-bhāgavatam 1.9.6-7, Śrīmad-bhāgavatam 1.10.3, Śrīmad-bhāgavatam 1.11.7, Śrīmad-bhāgavatam 2.7.43-45
y así sucesivamente — Śrīmad-bhāgavatam 1.10.34-35
después de eso — Śrīmad-bhāgavatam 1.13.38
al fin y al cabo — Śrīmad-bhāgavatam 1.14.42
Arjuna, hermano mío — Śrīmad-bhāgavatam 1.14.44
una vez — Śrīmad-bhāgavatam 1.15.12
de allí — Śrīmad-bhāgavatam 1.17.36
así pues (mientras regresaba al hogar) — Śrīmad-bhāgavatam 1.19.1
ahora — Śrīmad-bhāgavatam 1.19.4, Śrīmad-bhāgavatam 2.10.14, Śrīmad-bhāgavatam 10.11.20, Īśo 17
y luego — Śrīmad-bhāgavatam 2.1.33
así — Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.7.2, Śrīmad-bhāgavatam 9.24.13, Śrīmad-bhāgavatam 10.8.29, CC Madhya-līlā 3.1, CC Madhya-līlā 20.281, CC Madhya-līlā 24.349
ciertamente — Śrīmad-bhāgavatam 2.7.39
en esa forma — Śrīmad-bhāgavatam 2.10.14
así pues — Śrīmad-bhāgavatam 3.1.10, Śrīmad-bhāgavatam 3.1.21, Śrīmad-bhāgavatam 3.32.11, Śrīmad-bhāgavatam 5.26.3, Śrīmad-bhāgavatam 9.9.47, CC Ādi-līlā 8.25, CC Madhya-līlā 21.41