Skip to main content

Synonyma

akhila-dharma-bhāvanam
který je Pánem všech náboženských zásad či povinností lidské bytosti. — Śrīmad-bhāgavatam 8.1.16
ca ananya-bhāvānām
a plně oddaných — Śrīmad-bhāgavatam 1.7.25
sat-asat-bhāva-bhāvanam
příčina mnohotvárnosti stvoření, příčina i důsledek stvoření — Śrīmad-bhāgavatam 8.7.24
sva-bhavanam
vlastní paláce — Śrīmad-bhāgavatam 1.11.30
do svého sídla — Śrīmad-bhāgavatam 8.4.13
bhavanam
do paláce — Śrīmad-bhāgavatam 3.1.10, Śrīmad-bhāgavatam 3.22.32, Śrīmad-bhāgavatam 4.9.58-59, Śrīmad-bhāgavatam 4.21.5, Śrīmad-bhāgavatam 6.14.14
dům — Śrīmad-bhāgavatam 3.23.11
celý dům — Śrīmad-bhāgavatam 10.2.20
mahendra-bhavanam
palác Indry, nebeského krále — Śrīmad-bhāgavatam 7.4.8
rāja-bhavanam
do královského paláce — Śrīmad-bhāgavatam 9.10.45-46
bhavānām
všech tvých inkarnací (jako Vasu) — Śrīmad-bhāgavatam 3.4.12
ātma-bhāvanam
který vytváří všechny živé bytosti — Śrīmad-bhāgavatam 3.15.6
bhāvanam
modelování podob — Śrīmad-bhāgavatam 3.26.46
příčina. — Śrīmad-bhāgavatam 3.32.7, Śrīmad-bhāgavatam 4.29.76-77
viśva-bhāvanam
pro dobro vesmíru — Śrīmad-bhāgavatam 4.7.32
bhāvita-bhūta-bhāvanam
Jenž projevuje Své různé podoby pro uspokojení Svých oddaných — Śrīmad-bhāgavatam 5.17.18
bhāvānām
činnosti — Śrīmad-bhāgavatam 1.4.17-18
všech prvků — Śrīmad-bhāgavatam 3.26.49
situací — Śrīmad-bhāgavatam 8.12.4
eka-bhāvānām
s jednou podstatou — Śrīmad-bhāgavatam 4.7.54
sarva-bhāvānām
všech druhů tvoření — Śrī caitanya-caritāmṛta Madhya 20.113