Skip to main content

Word for Word Index

a-sva-arthaiḥ
no destinado al propio interés — Śrīmad-bhāgavatam 6.10.10
a-sva-dṛk
que no se ha visto a sí mismo (debido a las tinieblas del concepto corporal de la vida) — Śrīmad-bhāgavatam 10.4.22
sva-para-abhiniveśena
que consiste en estar absorto en el concepto corporal de la vida en relación con uno mismo y con los demás — Śrīmad-bhāgavatam 7.2.60
sva-abhiprāyam
su propio deseo — Śrīmad-bhāgavatam 9.3.30
sva-nilaya-abhyāśe
cerca de su residencia — Śrīmad-bhāgavatam 4.3.5-7
śva-adaḥ
un comedor de perros — Śrīmad-bhāgavatam 3.33.6, CC Madhya-līlā 16.186
el que come perros — Śrīmad-bhāgavatam 6.13.8-9
un comedor de perros — CC Madhya-līlā 18.125
sva-ātma-lābha-adhigamaḥ
que ha obtenido conocimiento del ser — Śrīmad-bhāgavatam 5.9.9-10
sva-adhyāyaḥ
estudio de los VedasŚrīmad-bhāgavatam 3.28.4
sva-aghena
por sus propias actividades pecaminosas — Śrīmad-bhāgavatam 5.26.22
sva-śarīra-agninā
por el fuego que emanó de sus propios cuerpos — Śrīmad-bhāgavatam 9.8.11
sva-nāsā-agra
la punta de la nariz — Śrīmad-bhāgavatam 3.28.12
sva-daṁṣṭra-agreṇa
con la punta de Sus colmillos — Śrīmad-bhāgavatam 3.14.3
sva-śiraḥ-akṣibhiḥ
con los ojos de la cabeza — Śrīmad-bhāgavatam 8.10.40
sva-alaṅkaraṇa
con adornos personales — CC Madhya-līlā 14.189
sva-caraṇa-amṛta
el néctar del refugio a Mis pies de loto — CC Madhya-līlā 22.39
sva-anga-kara-nyāsaḥ
asignación mental de las ocho partes del cuerpo y de las doce partes de las manos — Śrīmad-bhāgavatam 6.8.4-6
sva-antam
su propio límite — Śrīmad-bhāgavatam 2.6.36
sva-antara
la duración de su vida — Śrīmad-bhāgavatam 3.22.35
sva-antaram
su propio período — Śrīmad-bhāgavatam 3.22.36
sva-antaḥ-sthena
habiéndose situado en el corazón — Śrīmad-bhāgavatam 1.13.10
estando situado en sus corazones — CC Ādi-līlā 1.63
estando situado en sus corazones — CC Madhya-līlā 10.12
situado en sus corazones — CC Madhya-līlā 20.57
sva-deha-antaḥ
dentro del cuerpo — Śrīmad-bhāgavatam 2.2.8
dentro del propio cuerpo — CC Madhya-līlā 24.156
masṛṇita-sva-antaḥ
que hace blando el corazón — CC Madhya-līlā 23.7
sva-ante
en Su corazón — CC Antya-līlā 1.151
sva-anubhāvam
asimilado por uno mismo (experimentado) — Śrīmad-bhāgavatam 1.2.3
sva-anubhūti-ātmani
en la autorrealización — Śrīmad-bhāgavatam 7.13.44
sva-anubhūtyā
por medio de la comprensión trascendental — Śrīmad-bhāgavatam 3.33.24-25
sva-sva-prema-anurūpa
según su propio amor — CC Ādi-līlā 4.143
sva-anusargaḥ
creación de opulencias materiales — Śrīmad-bhāgavatam 4.23.1-3
sva-dharmam anuvartamānaḥ
perfectamente establecidos en su propio deber prescrito — Śrīmad-bhāgavatam 5.7.4
sva-arthān api
incluso sus propios intereses personales — Śrīmad-bhāgavatam 5.8.10
sva-bhrātṛbhiḥ api
incluso por sus propios hermanastros — Śrīmad-bhāgavatam 5.9.11
śvā api
hasta un perro — CC Ādi-līlā 9.1
śva-pākaḥ api
aunque haya nacido en una familia de comedores de perros — CC Madhya-līlā 19.74
sva-arbhakasya
de su propio hijo — Śrīmad-bhāgavatam 10.9.15