Skip to main content

Word for Word Index

akhila-dharma-bhāvanam
que es el maestro de todos los principios religiosos, o de los deberes prescritos del ser humano. — Śrīmad-bhāgavatam 8.1.16
ca ananya-bhāvānām
y de los devotos exclusivos — Śrīmad-bhāgavatam 1.7.25
sat-asat-bhāva-bhāvanam
la causa de las diversidades de la creación, su causa y su efecto — Śrīmad-bhāgavatam 8.7.24
sva-bhavanam
palacios personales — Śrīmad-bhāgavatam 1.11.30
a Su propia morada — Śrīmad-bhāgavatam 8.4.13
bhavanam
el palacio — Śrīmad-bhāgavatam 3.1.10
al palacio — Śrīmad-bhāgavatam 3.22.32, Śrīmad-bhāgavatam 6.14.14
casa — Śrīmad-bhāgavatam 3.23.11
en el palacio — Śrīmad-bhāgavatam 4.9.58-59, Śrīmad-bhāgavatam 4.21.5
toda la atmósfera de la casa — Śrīmad-bhāgavatam 10.2.20
mahendra-bhavanam
el palacio de Indra, el rey del cielo — Śrīmad-bhāgavatam 7.4.8
rāja-bhavanam
del palacio real — Śrīmad-bhāgavatam 9.10.45-46
bhavānām
de todas tus encarnaciones (como Vasu) — Śrīmad-bhāgavatam 3.4.12
ātma-bhāvanam
que genera a todas las entidades vivientes — Śrīmad-bhāgavatam 3.15.6
bhāvanam
modelar formas — Śrīmad-bhāgavatam 3.26.46
la causa. — Śrīmad-bhāgavatam 3.32.7, Śrīmad-bhāgavatam 4.29.76-77
viśva-bhāvanam
para beneficio del universo — Śrīmad-bhāgavatam 4.7.32
bhāvita-bhūta-bhāvanam
que manifiesta Sus diversas formas para la satisfacción de Sus devotos — Śrīmad-bhāgavatam 5.17.18
bhāvānām
acciones — Śrīmad-bhāgavatam 1.4.17-18
de todos los elementos — Śrīmad-bhāgavatam 3.26.49
situaciones — Śrīmad-bhāgavatam 8.12.4
eka-bhāvānām
con una naturaleza — Śrīmad-bhāgavatam 4.7.54
sarva-bhāvānām
de todos los tipos de creación — CC Madhya-līlā 20.113