Skip to main content

Synonyma

a-sva-arthaiḥ
nikoliv určeným pro vlastní zájem — Śrīmad-bhāgavatam 6.10.10
a-sva-dṛk
ten, kdo nevidí sám sebe (kvůli temnotě, kterou představuje tělesné pojetí života) — Śrīmad-bhāgavatam 10.4.22
sva-para-abhiniveśena
sestávající z pohroužení v tělesném pojetí sebe a druhých — Śrīmad-bhāgavatam 7.2.60
sva- abhiprāyam
svou touhu — Śrīmad-bhāgavatam 9.3.30
sva-nilaya-abhyāśe
poblíž svého sídla — Śrīmad-bhāgavatam 4.3.5-7
śva-adaḥ
pojídač psů — Śrīmad-bhāgavatam 3.33.6, Śrīmad-bhāgavatam 6.13.8-9, Śrī caitanya-caritāmṛta Madhya 16.186, Śrī caitanya-caritāmṛta Madhya 18.125
sva-ātma-lābha-adhigamaḥ
kdo získal poznání o vlastním já — Śrīmad-bhāgavatam 5.9.9-10
sva-adhyāyaḥ
studium VedŚrīmad-bhāgavatam 3.28.4
sva-aghena
vlastními hříšnými činnostmi — Śrīmad-bhāgavatam 5.26.22
sva-śarīra-agninā
ohněm vycházejícím z jejich vlastních těl — Śrīmad-bhāgavatam 9.8.11
sva-nāsā-agra
na špičku svého nosu — Śrīmad-bhāgavatam 3.28.12
sva-daṁṣṭra-agreṇa
na špici Svých klů — Śrīmad-bhāgavatam 3.14.3
sva-śiraḥ-akṣibhiḥ
očima ve své hlavě — Śrīmad-bhāgavatam 8.10.40
sva-alaṅkaraṇa
svými ozdobami — Śrī caitanya-caritāmṛta Madhya 14.189
sva-caraṇa-amṛta
nektar útočiště u Mých lotosových nohou — Śrī caitanya-caritāmṛta Madhya 22.39
sva-antam
své hranice — Śrīmad-bhāgavatam 2.6.36
sva-antara
jeho život — Śrīmad-bhāgavatam 3.22.35
sva-antaram
své období — Śrīmad-bhāgavatam 3.22.36
sva-antaḥ-sthena
umístěný v srdci — Śrīmad-bhāgavatam 1.13.10
sídlící v jejich srdcích — Śrī caitanya-caritāmṛta Ādi 1.63
v jejich srdci sídlící — Śrī caitanya-caritāmṛta Madhya 10.12
sídlícím v jejich srdcích — Śrī caitanya-caritāmṛta Madhya 20.57
sva-deha-antaḥ
uvnitř těla — Śrīmad-bhāgavatam 2.2.8
ve vlastním těle — Śrī caitanya-caritāmṛta Madhya 24.156
masṛṇita-sva-antaḥ
co obměkčí srdce — Śrī caitanya-caritāmṛta Madhya 23.7
sva-ante
v Jejím srdci — Śrī caitanya-caritāmṛta Antya 1.151
sva-anubhāvam
sám realizoval (vlastní zkušeností) — Śrīmad-bhāgavatam 1.2.3
sva-anubhūti-ātmani
na úrovni seberealizace — Śrīmad-bhāgavatam 7.13.44
sva-anubhūtyā
seberealizací — Śrīmad-bhāgavatam 3.33.24-25
sva-sva-prema-anurūpa
podle vlastní lásky — Śrī caitanya-caritāmṛta Ādi 4.143
sva-anusargaḥ
stvoření hmotného bohatství — Śrīmad-bhāgavatam 4.23.1-3
sva-dharmam anuvartamānaḥ
dokonale zaměstnaný plněním svých předepsaných povinností — Śrīmad-bhāgavatam 5.7.4
sva-arthān api
i když své osobní zájmy — Śrīmad-bhāgavatam 5.8.10
sva-bhrātṛbhiḥ api
dokonce i svými nevlastními bratry — Śrīmad-bhāgavatam 5.9.11
śvā api
dokonce i pes — Śrī caitanya-caritāmṛta Ādi 9.1
śva-pākaḥ api
i když se narodil v rodině pojídačů psů — Śrī caitanya-caritāmṛta Madhya 19.74
sva-arbhakasya
jejího vlastního syna — Śrīmad-bhāgavatam 10.9.15
sva-ātma-arpaṇam
úplné odevzdání vlastního já — Śrīmad-bhāgavatam 7.6.26
sva-jana-arpaṇāt
nebo kvůli zvaní příbuzných. — Śrīmad-bhāgavatam 7.15.4
sva-artha
vlastní zájem — Śrīmad-bhāgavatam 2.9.40