Skip to main content

Synonyma

sa-abhilāṣaḥ
začal toužit — Śrīmad-bhāgavatam 9.15.25
sa-brahma-cara-acaram
všech živých bytostí včetně brāhmaṇůŚrīmad-bhāgavatam 6.13.8-9
sa-cara-acaram
vše pohyblivé a nehybné. — Śrīmad-bhāgavatam 10.13.55
sa-cara-acaraḥ
společně se všemi ostatními, pohyblivými a nehybnými — Śrīmad-bhāgavatam 8.7.40
sa-adhibhūta
a princip vládnoucí hmotnému projevu — Bg. 7.30
sa-adhikām
o něco více než — Śrīmad-bhāgavatam 3.11.24
sa-adhipatīn
s velkými vládci a vůdci — Śrīmad-bhāgavatam 8.8.25
sa-adhiyajñam
a vládnoucí všem obětím — Bg. 7.30
sa-adri
s horami — Śrīmad-bhāgavatam 10.8.37-39
sa-adriḥ
s horami — Śrīmad-bhāgavatam 10.6.12
sa-advaitam
s Advaitou Ācāryou — Śrī caitanya-caritāmṛta Antya 2.1, Śrī caitanya-caritāmṛta Antya 3.1
sa-agnayaḥ
ti, kteří používají oheň — Śrīmad-bhāgavatam 4.1.63
sa-agra-jātam
jeho starším bratrem, Śrī Sanātanou Gosvāmīm — Śrī caitanya-caritāmṛta Antya 2.1
s jeho starším bratrem Śrī Sanātanou Gosvāmīm — Śrī caitanya-caritāmṛta Antya 3.1
sa-ahaṅkārasya
přijaté pod vlivem falešného ega — Śrīmad-bhāgavatam 3.27.16
sa-ahaṅkāreṇa
s falešným egem — Bg. 18.24
ajña-sa-arthaḥ
v zájmu darebáků — Śrīmad-bhāgavatam 4.7.28
sa-alaṅkāra
s metaforickým použitím slov — Śrī caitanya-caritāmṛta Ādi 16.86
s metaforami a dalšími ozdobami — Śrī caitanya-caritāmṛta Antya 1.198
sa-amaraḥ
s polobohy. — Śrīmad-bhāgavatam 8.7.4
sa-ambuja-karam
chobot s lotosovým květem — Śrīmad-bhāgavatam 8.3.32
sa-analāt
při požáru. — Śrīmad-bhāgavatam 4.28.14
sa-roṣa-antare
rozhněvaný — Śrī caitanya-caritāmṛta Antya 4.157
sa-anubandham
spolu s rodinými členy — Śrīmad-bhāgavatam 1.7.48
sa-anubandhasya
s tím, co se s ním pojí — Śrīmad-bhāgavatam 3.30.3
sa-anubandhaḥ
s přáteli a společníky — Śrīmad-bhāgavatam 8.15.31
sa-anubandhe
kvůli zapletení — Śrīmad-bhāgavatam 3.5.44
s tělesnými vztahy — Śrīmad-bhāgavatam 3.27.9
sa-anucaraiḥ
se svými následovníky — Śrīmad-bhāgavatam 10.2.25
sa-anucaram
s následovníky — Śrīmad-bhāgavatam 3.3.13
sa-anugam
s tvými společníky — Śrīmad-bhāgavatam 8.22.35
sa-anugasya
jeden ze společníků — Śrīmad-bhāgavatam 3.5.21
sa-anugaḥ
následovaný svými žáky. — Śrīmad-bhāgavatam 4.2.33
se svými společníky — Śrīmad-bhāgavatam 4.22.2, Śrīmad-bhāgavatam 8.4.11-12
doprovázející. — Śrīmad-bhāgavatam 4.22.8
se svými dalšími pomocníky. — Śrīmad-bhāgavatam 9.11.25
sa-anugā
se svými přítelkyněmi — Śrīmad-bhāgavatam 9.18.28, Śrīmad-bhāgavatam 9.18.29
sa-anugāḥ
s mladšími bratry — Śrīmad-bhāgavatam 1.9.4
spolu se svými stoupenci — Śrīmad-bhāgavatam 4.2.4
se svými následovníky — Śrīmad-bhāgavatam 8.21.5