Skip to main content

Synonyma

bhāgavata-śravaṇa
naslouchání Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 22.128
śrī-bhāgavata-śravaṇa
pravidelné naslouchání Śrīmad-Bhāgavatamu. — Śrī caitanya-caritāmṛta Madhya 24.339
śravaṇa-dvādaśyām
dvanáctého lunárního dne jasné poloviny měsíce Bhādra, v den označovaný jako Śravaṇa Dvādaśī — Śrīmad-bhāgavatam 8.18.5
gāna-śravaṇa
poslech písně — Śrī caitanya-caritāmṛta Antya 13.136-137
hṛdaya-śravaṇa
ucho i srdce. — Śrī caitanya-caritāmṛta Antya 19.111
śravaṇa-icchā
touha poslouchat — Śrī caitanya-caritāmṛta Antya 1.137
śravaṇa-ādi jala
vodou śravaṇa, kīrtana a tak dále. — Śrī caitanya-caritāmṛta Madhya 19.155
kairāchena śravaṇa
slyšel — Śrī caitanya-caritāmṛta Antya 8.50
śravaṇa kara
pokračuj v naslouchání — Śrī caitanya-caritāmṛta Madhya 17.121
karaha śravaṇa
poslouchej. — Śrī caitanya-caritāmṛta Antya 5.8
vyslechneš si — Śrī caitanya-caritāmṛta Antya 7.94
karaye śravaṇa
slyší — Śrī caitanya-caritāmṛta Madhya 25.239
nā kare śravaṇa
neposlouchají. — Śrī caitanya-caritāmṛta Antya 7.91
karena śravaṇa
vyslechl bys. — Śrī caitanya-caritāmṛta Antya 7.81
śravaṇa karite
poslouchat. — Śrī caitanya-caritāmṛta Antya 5.81
karāya śravaṇa
dá prostor k vyslechnutí. — Śrī caitanya-caritāmṛta Antya 5.96
kṛṣṇa-kathāra śravaṇa
naslouchání tématům týkajícím se Kṛṣṇy. — Śrī caitanya-caritāmṛta Antya 5.159
śravaṇa-ādi-kriyā
procesy naslouchání, zpívání a tak dále — Śrī caitanya-caritāmṛta Madhya 22.106
śravaṇa-kīrtana
zpívání a naslouchání — Śrī caitanya-caritāmṛta Madhya 9.258
naslouchání a opěvování — Śrī caitanya-caritāmṛta Madhya 9.261, Śrī caitanya-caritāmṛta Madhya 22.156-157
naslouchání, opěvování a tak dále — Śrī caitanya-caritāmṛta Madhya 23.10
naslouchání a zpívání — Śrī caitanya-caritāmṛta Antya 4.65
puṇya-śravaṇa-kīrtanaḥ
je uctíván jednoduše nasloucháním a opěvováním, které člověka očišťuje. — Śrīmad-bhāgavatam 9.3.34
śravaṇa-madhye
ze všech témat k naslouchání — Śrī caitanya-caritāmṛta Madhya 8.255
śravaṇa-maṅgala
pouhé zaslechnutí jména je velmi příznivé — Śrīmad-bhāgavatam 2.7.15
śravaṇa-maṅgalam
přinášející veškerý duchovní prospěch každému, kdo naslouchá — Śrī caitanya-caritāmṛta Madhya 14.13
śravaṇa-mātre
pouhým vyslechnutím — Śrī caitanya-caritāmṛta Ādi 15.5
śrī-nāma-śravaṇa
poslouchání svatého jména. — Śrī caitanya-caritāmṛta Antya 3.243
śravaṇa-puṭeṣu
ušními dírkami — Śrīmad-bhāgavatam 2.2.37
śravaṇa-pūrvāṣāḍhe
souhvězdí Śravaṇā a Pūrvāṣāḍhā — Śrīmad-bhāgavatam 5.23.6
śravaṇa-utsuke
když poslouchaly s velkou transcendentální radostí. — Śrīmad-bhāgavatam 10.11.34
vedānta-śravaṇa
poslouchání vedāntské filosofie — Śrī caitanya-caritāmṛta Madhya 6.121
vidhāna-śravaṇa
naslouchání o způsobu psaní. — Śrī caitanya-caritāmṛta Antya 20.103
śravaṇa-ādau
śravaṇam, kīrtanam a tak dále — Śrī caitanya-caritāmṛta Madhya 9.266
týkající se śravaṇam, kīrtanam a tak dále — Śrī caitanya-caritāmṛta Madhya 22.61
śravaṇa-ādi
oddaná služba počínaje nasloucháním — Śrī caitanya-caritāmṛta Ādi 7.141
nasloucháním a tak dále — Śrī caitanya-caritāmṛta Madhya 22.107
spočívající v opěvování, naslouchání a tak dále — Śrī caitanya-caritāmṛta Madhya 23.29
śravaṇa-ādye
k naslouchání, opěvování a tak dále — Śrī caitanya-caritāmṛta Madhya 23.11
śravaṇa-ādyera
naslouchání, opěvování a tak dále — Śrī caitanya-caritāmṛta Madhya 24.62