Skip to main content

Synonyma

vāta-adhva
průduchy — Śrī caitanya-caritāmṛta Ādi 5.72
jhañjhā-vāta
bouřlivá vichřice — Śrī caitanya-caritāmṛta Ādi 16.43
hurikán — Śrī caitanya-caritāmṛta Madhya 13.170
śruti-vāta-nītam
přenášenou vzduchem v podobě védského zvuku — Śrīmad-bhāgavatam 3.9.5
pūti-vāta
pouštěli před Jeho tělem větry — Śrīmad-bhāgavatam 5.5.30
vāta-raśanān
nahé — Śrīmad-bhāgavatam 3.15.30
vāta-raśanānām
sannyāsīnů (kteří nemají téměř žádný oděv) — Śrīmad-bhāgavatam 5.3.20
vāta-raṁhasam
který měl sílu bouře. — Śrīmad-bhāgavatam 3.19.9
vāta-sakhaḥ
přítel větru — Śrīmad-bhāgavatam 6.8.23
vāta-uddhūta
vlajícími ve větru — Śrīmad-bhāgavatam 8.10.13-15
śīta-ātapa-vāta-varṣa
mrazivého chladu, nesnesitelného horka, silného větru a nadměrného deště — Śrīmad-bhāgavatam 5.13.11
vāta-vihatā
sražený prudkým větrem — Śrī caitanya-caritāmṛta Madhya 19.202
vāta-vāsanāḥ
nazí — Śrī caitanya-caritāmṛta Ādi 2.17
vāta-āhata
zneklidňovaná větrem — Śrīmad-bhāgavatam 1.5.14
vāta
vládce vzduchu — Śrīmad-bhāgavatam 2.5.30
vítr — Śrīmad-bhāgavatam 3.9.8, Śrīmad-bhāgavatam 4.28.37
větry — Śrīmad-bhāgavatam 3.11.31
vzduchu — Śrīmad-bhāgavatam 3.29.20
ve větru — Śrīmad-bhāgavatam 5.9.9-10
větru — Śrīmad-bhāgavatam 6.9.24
silný vítr — Śrīmad-bhāgavatam 10.3.34-35
v ostrém větru — Śrī caitanya-caritāmṛta Madhya 4.36
śīta-vāta-ādi
jako je chladný a silný vítr — Śrīmad-bhāgavatam 5.14.25
jako je krutá zima nebo vítr — Śrīmad-bhāgavatam 5.14.34