Skip to main content

Synonyma

padma-akṣaḥ
mající lotosové oči — Śrīmad-bhāgavatam 3.24.17
padma-palāśa-akṣaḥ
Pán, Jehož oči jsou jako okvětní lístky lotosu — Śrīmad-bhāgavatam 4.20.20
padma-palāśa-akṣāḥ
s očima podobnýma okvětním lístkům lotosového květu — Śrīmad-bhāgavatam 6.1.34-36
pādma-anuvṛttyā
na žádost toho, který se narodil z lotosu — Śrīmad-bhāgavatam 3.1.26
kṛṣṇa-aṅghri-padma
lotosových nohou Pána Kṛṣṇy — Śrīmad-bhāgavatam 6.3.33
aṅghri-padma-sudhāya
nektarem získaným z lotosových nohou Śrī Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.226
aṣṭa-padma-saṅge
je spojená s osmi lotosovými květy. — Śrī caitanya-caritāmṛta Antya 19.94
padma- bhavaḥ
Pán Brahmā, jenž se narodil z lotosového květu — Śrīmad-bhāgavatam 8.21.2-3
śaṅkha-cakra-gadā-padma
lastury, disku, kyje a lotosu — Śrīmad-bhāgavatam 10.3.30
śrī-padma-caraṇa
Pánovy lotosové nohy. — Śrī caitanya-caritāmṛta Madhya 13.9
padma-cini
cukr získaný z lotosových květů — Śrī caitanya-caritāmṛta Madhya 14.31
padma-ciniŚrī caitanya-caritāmṛta Antya 10.119
sladkost z lotosových květů — Śrī caitanya-caritāmṛta Antya 18.106
padma-cānda
lotosový květ a měsíc — Śrī caitanya-caritāmṛta Antya 15.71
padma-garbha
vnitřek lotosu — Śrīmad-bhāgavatam 3.28.13
gaura-pāda-padma
lotosové nohy Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 5.106
padma-gaṇera
modré lotosy — Śrī caitanya-caritāmṛta Antya 18.96
govinda-pāda-padma-āsavam
nektarový nápoj plynoucí z lotosových nohou Govindy — Śrī caitanya-caritāmṛta Madhya 24.215
tāṅra nābhi-padma haite
z Jeho lotosového pupku — Śrī caitanya-caritāmṛta Madhya 20.287
hṛt-padma-karṇikā
okvětní lůžko lotosu srdce — Śrīmad-bhāgavatam 4.8.50
padma-ja
Pán Brahmā (narozený z lotosu) — Śrīmad-bhāgavatam 7.10.50
padma-ja-ādibhiḥ
Pánem Brahmou a dalšími — Śrīmad-bhāgavatam 7.15.77
padma-jaḥ
Pán Brahmā, který se narodil z lotosového květu — Śrīmad-bhāgavatam 8.16.24
padma-kara
lotosový květ v ruce. — Śrī caitanya-caritāmṛta Madhya 20.225
padma-karaḥ
lotosová ruka — Śrīmad-bhāgavatam 7.9.26
padma-karā
bohyně štěstí, která drží v ruce lotosový květ — Śrīmad-bhāgavatam 4.20.27
padma-karām
s lotosem v ruce — Śrīmad-bhāgavatam 8.8.14
padma-kośa
lotosová poupata — Śrīmad-bhāgavatam 3.23.33
poupě lotosového květu — Śrīmad-bhāgavatam 4.24.45-46
padma-kośam
květ lotosu — Śrīmad-bhāgavatam 3.10.8
padma-kośaḥ
poupě lotosového květu — Śrīmad-bhāgavatam 3.8.14
lotosový květ — Śrīmad-bhāgavatam 4.25.28
znak v podobě lotosového květu — Śrīmad-bhāgavatam 9.20.24-26
padma-kośe
na lotosu — Śrīmad-bhāgavatam 4.9.2
padma-koṣaḥ
lotos — Śrīmad-bhāgavatam 9.1.9
padma-locana
lotosové oči — Śrī caitanya-caritāmṛta Madhya 2.53
Ty s lotosovýma očima — Śrī caitanya-caritāmṛta Antya 17.60
padma-palāśa-locanāt
od Nejvyššího Pána s lotosovýma očima — Śrīmad-bhāgavatam 4.8.23
padma-maye
vytvořené z lotosu — Śrīmad-bhāgavatam 4.18.17
padma-maṇḍala
kruh lotosů — Śrī caitanya-caritāmṛta Antya 18.95