Skip to main content

Synonyma

mukta-bandhaḥ
vysvobozen z hmotného otroctví — Śrī caitanya-caritāmṛta Madhya 20.344
bhaktye jīvan-mukta
osvobozený v tomto životě následováním procesu oddané služby — Śrī caitanya-caritāmṛta Madhya 24.129
osoby osvobozené v tomto životě vykonáváním oddané služby — Śrī caitanya-caritāmṛta Madhya 24.130
jīvan-mukta-daśā
stav osvobození již v tomto těle — Śrī caitanya-caritāmṛta Madhya 22.29
mukta haya
bude osvobozen — Śrī caitanya-caritāmṛta Madhya 15.174
muktā-hāra
náhrdelník z perel — Śrī caitanya-caritāmṛta Madhya 21.109
perlový náhrdelník — Śrī caitanya-caritāmṛta Antya 15.66
jñāne jīvan-mukta
člověk osvobozený v tomto životě následováním procesu filosofické spekulace — Śrī caitanya-caritāmṛta Madhya 24.129
śuṣka-jñāne jīvan-mukta
takzvaně osvobození suchým spekulativním poznáním — Śrī caitanya-caritāmṛta Madhya 24.130
jīvan-mukta
osvobozeni už v tomto životě — Śrī caitanya-caritāmṛta Madhya 24.121
osvobozených v tomto životě — Śrī caitanya-caritāmṛta Madhya 24.129
mukta karena
vysvobodí — Śrī caitanya-caritāmṛta Madhya 20.6
mukta kari'
osvobozující — Śrī caitanya-caritāmṛta Antya 3.78-79
mukta karilā
osvobodil. — Śrī caitanya-caritāmṛta Antya 20.104
mukta karite
osvobodit — Śrī caitanya-caritāmṛta Madhya 15.171
koṭi-mukta-madhye
mezi mnoha milióny takových osvobozených osob — Śrī caitanya-caritāmṛta Madhya 19.148
mukta-madhye
mezi osvobozenými — Śrī caitanya-caritāmṛta Madhya 8.249
mukta
osvobozený — Śrīmad-bhāgavatam 1.2.20, Śrīmad-bhāgavatam 1.13.26, Śrīmad-bhāgavatam 2.8.6, Śrīmad-bhāgavatam 4.9.15, Śrīmad-bhāgavatam 4.22.38, Śrīmad-bhāgavatam 4.29.84, Śrīmad-bhāgavatam 8.4.5, Śrī caitanya-caritāmṛta Madhya 24.98
otevřenou — Śrī caitanya-caritāmṛta Madhya 4.130
osvobozenou — Śrī caitanya-caritāmṛta Madhya 8.249
opravdu osvobozený — Śrī caitanya-caritāmṛta Madhya 19.148
uvolněné — Śrī caitanya-caritāmṛta Antya 18.91
mukta-śiromaṇi
největší ze všech osvobozených duší. — Śrī caitanya-caritāmṛta Madhya 8.249
nitya-mukta
věčně osvobozená — Śrī caitanya-caritāmṛta Madhya 22.10
věčně osvobozené — Śrī caitanya-caritāmṛta Madhya 22.11
māyā-mukta
vysvobozený z māyiŚrī caitanya-caritāmṛta Madhya 24.136
muktā
perla — Śrī caitanya-caritāmṛta Madhya 5.126
perlu — Śrī caitanya-caritāmṛta Madhya 5.127, Śrī caitanya-caritāmṛta Madhya 5.129, Śrī caitanya-caritāmṛta Madhya 5.130, Śrī caitanya-caritāmṛta Madhya 5.131, Śrī caitanya-caritāmṛta Madhya 5.132
muktā-mālā
perlový náhrdelník — Śrī caitanya-caritāmṛta Antya 19.39

Filter by hierarchy