Skip to main content

Word for Word Index

durga-adhva-vat
como un camino que es muy difícil de recorrer — Śrīmad-bhāgavatam 5.14.1
taila-yantra-akṣa-vat
como el eje de un molino de aceite — Śrīmad-bhāgavatam 5.21.14
amṛta-vat
como néctar — Śrīmad-bhāgavatam 5.9.11
andha-vat
como ilusión — Śrīmad-bhāgavatam 5.14.21
ādi-anta-vat
todo lo material tiene un principio y un fin — Śrīmad-bhāgavatam 5.10.11
aurasa-vat
como si fuesen sus hijos — Śrīmad-bhāgavatam 5.2.1
śmaśāna-vat aśivatamāyām
como un inauspicioso cementerio o camposanto — Śrīmad-bhāgavatam 5.14.1
aṇu-vat
como un átomo — Śrīmad-bhāgavatam 5.25.12
taila-yantra-cakra-vat
como la rueda de un molino de aceite — Śrīmad-bhāgavatam 5.21.13
druma-vat
como árboles (como los monos, que saltan de rama en rama, el alma condicionada transmigra de un cuerpo a otro) — Śrīmad-bhāgavatam 5.14.32
dāva-vat
exactamente como un incendio abrasador en el bosque — Śrīmad-bhāgavatam 5.14.15
go-khara-vat
como una vaca o un asno — Śrīmad-bhāgavatam 5.10.1
itara-vat
como una persona corriente — Śrīmad-bhāgavatam 5.3.9
como otros — Śrīmad-bhāgavatam 5.8.27
jaḍa-vat
como estupefacto — Śrīmad-bhāgavatam 5.2.6
como si fuese estúpido — Śrīmad-bhāgavatam 5.6.6
como un burro — Śrīmad-bhāgavatam 5.10.13
con el aspecto de un sordomudo — Śrīmad-bhāgavatam 5.10.18
mala-vat
como excremento — Śrīmad-bhāgavatam 5.14.43, CC Madhya-līlā 23.25
nakṣatra-vat
como una de las estrellas — Śrīmad-bhāgavatam 5.24.1
nirvṛta-vat
igual que una persona que ha logrado el éxito — Śrīmad-bhāgavatam 5.13.7
viṣa-uda-pāna-vat
como pozos de agua envenenada — Śrīmad-bhāgavatam 5.14.12
pūrva-vat
como antes — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 8.22.14, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, CC Madhya-līlā 14.245
pūrvaja-vat
como sus otros hermanos — Śrīmad-bhāgavatam 5.20.31
skhalana-vat
como lanzarse — Śrīmad-bhāgavatam 5.14.13
svana-vat
iguales a los insoportables sonidos — Śrīmad-bhāgavatam 5.14.11
uraṇaka-vat
como un cordero — Śrīmad-bhāgavatam 5.14.3
vat
como — Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 4.22.39, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 6.17.30, Śrīmad-bhāgavatam 7.15.63, Śrīmad-bhāgavatam 8.6.20, CC Madhya-līlā 22.163, CC Madhya-līlā 22.163
exactamente como — Śrīmad-bhāgavatam 5.7.4
viparīta-vat
exactamente lo contrario — Śrīmad-bhāgavatam 5.4.14